SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 188

 

1. Info

To:    agni
From:   agastya maitrāvaruṇi
Metres:   gāyatrī
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.188.01   (Mandala. Sukta. Rik)

2.5.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.073   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् ।

दू॒तो ह॒व्या क॒विर्व॑ह ॥

Samhita Devanagari Nonaccented

समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।

दूतो हव्या कविर्वह ॥

Samhita transliteration accented

sámiddho adyá rājasi devó deváiḥ sahasrajit ǀ

dūtó havyā́ kavírvaha ǁ

Samhita transliteration nonaccented

samiddho adya rājasi devo devaiḥ sahasrajit ǀ

dūto havyā kavirvaha ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धः । अ॒द्य । रा॒ज॒सि॒ । दे॒वः । दे॒वैः । स॒ह॒स्र॒ऽजि॒त् ।

दू॒तः । ह॒व्या । क॒विः । व॒ह॒ ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धः । अद्य । राजसि । देवः । देवैः । सहस्रऽजित् ।

दूतः । हव्या । कविः । वह ॥

Padapatha transliteration accented

sám-iddhaḥ ǀ adyá ǀ rājasi ǀ deváḥ ǀ deváiḥ ǀ sahasra-jit ǀ

dūtáḥ ǀ havyā́ ǀ kavíḥ ǀ vaha ǁ

Padapatha transliteration nonaccented

sam-iddhaḥ ǀ adya ǀ rājasi ǀ devaḥ ǀ devaiḥ ǀ sahasra-jit ǀ

dūtaḥ ǀ havyā ǀ kaviḥ ǀ vaha ǁ

interlinear translation

Kindled [1] now [2] {thou} rulest [3], the god [4] with the gods [5], O conquering thousand [6]; messenger [7], seer [9], do bear [10] offerings [8].

01.188.02   (Mandala. Sukta. Rik)

2.5.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.074   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते ।

दध॑त्सह॒स्रिणी॒रिषः॑ ॥

Samhita Devanagari Nonaccented

तनूनपादृतं यते मध्वा यज्ञः समज्यते ।

दधत्सहस्रिणीरिषः ॥

Samhita transliteration accented

tánūnapādṛtám yaté mádhvā yajñáḥ sámajyate ǀ

dádhatsahasríṇīríṣaḥ ǁ

Samhita transliteration nonaccented

tanūnapādṛtam yate madhvā yajñaḥ samajyate ǀ

dadhatsahasriṇīriṣaḥ ǁ

Padapatha Devanagari Accented

तनू॑ऽनपात् । ऋ॒तम् । य॒ते । मध्वा॑ । य॒ज्ञः । सम् । अ॒ज्य॒ते॒ ।

दध॑त् । स॒ह॒स्रिणीः॑ । इषः॑ ॥

Padapatha Devanagari Nonaccented

तनूऽनपात् । ऋतम् । यते । मध्वा । यज्ञः । सम् । अज्यते ।

दधत् । सहस्रिणीः । इषः ॥

Padapatha transliteration accented

tánū-napāt ǀ ṛtám ǀ yaté ǀ mádhvā ǀ yajñáḥ ǀ sám ǀ ajyate ǀ

dádhat ǀ sahasríṇīḥ ǀ íṣaḥ ǁ

Padapatha transliteration nonaccented

tanū-napāt ǀ ṛtam ǀ yate ǀ madhvā ǀ yajñaḥ ǀ sam ǀ ajyate ǀ

dadhat ǀ sahasriṇīḥ ǀ iṣaḥ ǁ

interlinear translation

O son of the body <Agni> [1], for going [3] to the Truth [2] the offering [5] together [6] with honey [4] is carried [7], giving [8] thousands [9] impelling forces [10].

01.188.03   (Mandala. Sukta. Rik)

2.5.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.075   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् ।

अग्ने॑ सहस्र॒सा अ॑सि ॥

Samhita Devanagari Nonaccented

आजुह्वानो न ईड्यो देवाँ आ वक्षि यज्ञियान् ।

अग्ने सहस्रसा असि ॥

Samhita transliteration accented

ājúhvāno na ī́ḍyo devā́m̐ ā́ vakṣi yajñíyān ǀ

ágne sahasrasā́ asi ǁ

Samhita transliteration nonaccented

ājuhvāno na īḍyo devām̐ ā vakṣi yajñiyān ǀ

agne sahasrasā asi ǁ

Padapatha Devanagari Accented

आ॒ऽजुह्वा॑नः । नः॒ । ईड्यः॑ । दे॒वान् । आ । व॒क्षि॒ । य॒ज्ञिया॑न् ।

अग्ने॑ । स॒ह॒स्र॒ऽसाः । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

आऽजुह्वानः । नः । ईड्यः । देवान् । आ । वक्षि । यज्ञियान् ।

अग्ने । सहस्रऽसाः । असि ॥

Padapatha transliteration accented

ā-júhvānaḥ ǀ naḥ ǀ ī́ḍyaḥ ǀ devā́n ǀ ā́ ǀ vakṣi ǀ yajñíyān ǀ

ágne ǀ sahasra-sā́ḥ ǀ asi ǁ

Padapatha transliteration nonaccented

ā-juhvānaḥ ǀ naḥ ǀ īḍyaḥ ǀ devān ǀ ā ǀ vakṣi ǀ yajñiyān ǀ

agne ǀ sahasra-sāḥ ǀ asi ǁ

interlinear translation

Accomplishing offering [1], adorable [3], to us [2] {thou} bringest [5+6] the gods [4], lords of sacrifice [7]. O Agni [8], {thou} art [10] conqueror of thousands {riches} [9].

01.188.04   (Mandala. Sukta. Rik)

2.5.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.076   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् ।

यत्रा॑दित्या वि॒राज॑थ ॥

Samhita Devanagari Nonaccented

प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् ।

यत्रादित्या विराजथ ॥

Samhita transliteration accented

prācī́nam barhírójasā sahásravīramastṛṇan ǀ

yátrādityā virā́jatha ǁ

Samhita transliteration nonaccented

prācīnam barhirojasā sahasravīramastṛṇan ǀ

yatrādityā virājatha ǁ

Padapatha Devanagari Accented

प्रा॒चीन॑म् । ब॒र्हिः । ओज॑सा । स॒हस्र॑ऽवीरम् । अ॒स्तृ॒ण॒न् ।

यत्र॑ । आ॒दि॒त्याः॒ । वि॒ऽराज॑थ ॥

Padapatha Devanagari Nonaccented

प्राचीनम् । बर्हिः । ओजसा । सहस्रऽवीरम् । अस्तृणन् ।

यत्र । आदित्याः । विऽराजथ ॥

Padapatha transliteration accented

prācī́nam ǀ barhíḥ ǀ ójasā ǀ sahásra-vīram ǀ astṛṇan ǀ

yátra ǀ ādityāḥ ǀ vi-rā́jatha ǁ

Padapatha transliteration nonaccented

prācīnam ǀ barhiḥ ǀ ojasā ǀ sahasra-vīram ǀ astṛṇan ǀ

yatra ǀ ādityāḥ ǀ vi-rājatha ǁ

interlinear translation

{They} spread [5] by force [3] in front [1] sacred grass [2], sufficient for a thousand heroes [4], where [6], O Adityas (sons of the boundless mother Aditi) [7], {you} reign [8].

01.188.05   (Mandala. Sukta. Rik)

2.5.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.077   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः ।

दुरो॑ घृ॒तान्य॑क्षरन् ॥

Samhita Devanagari Nonaccented

विराट् सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।

दुरो घृतान्यक्षरन् ॥

Samhita transliteration accented

virā́ṭ samrā́ḍvibhvī́ḥ prabhvī́rbahvī́śca bhū́yasīśca yā́ḥ ǀ

dúro ghṛtā́nyakṣaran ǁ

Samhita transliteration nonaccented

virāṭ samrāḍvibhvīḥ prabhvīrbahvīśca bhūyasīśca yāḥ ǀ

duro ghṛtānyakṣaran ǁ

Padapatha Devanagari Accented

वि॒ऽराट् । स॒म्ऽराट् । वि॒ऽभ्वीः । प्र॒ऽभ्वीः । ब॒ह्वीः । च॒ । भूय॑सीः । च॒ । याः ।

दुरः॑ । घृ॒तानि॑ । अ॒क्ष॒र॒न् ॥

Padapatha Devanagari Nonaccented

विऽराट् । सम्ऽराट् । विऽभ्वीः । प्रऽभ्वीः । बह्वीः । च । भूयसीः । च । याः ।

दुरः । घृतानि । अक्षरन् ॥

Padapatha transliteration accented

vi-rā́ṭ ǀ sam-rā́ṭ ǀ vi-bhvī́ḥ ǀ pra-bhvī́ḥ ǀ bahvī́ḥ ǀ ca ǀ bhū́yasīḥ ǀ ca ǀ yā́ḥ ǀ

dúraḥ ǀ ghṛtā́ni ǀ akṣaran ǁ

Padapatha transliteration nonaccented

vi-rāṭ ǀ sam-rāṭ ǀ vi-bhvīḥ ǀ pra-bhvīḥ ǀ bahvīḥ ǀ ca ǀ bhūyasīḥ ǀ ca ǀ yāḥ ǀ

duraḥ ǀ ghṛtāni ǀ akṣaran ǁ

interlinear translation

O widely reigning [1] all-ruler [2], streams of clarity <lit. ghee> [11] flowed through [12] everywhere existing [3], wide-pervading [4] numerous [5] and [8] more numerous [7] doors [10].

01.188.06   (Mandala. Sukta. Rik)

2.5.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.078   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः ।

उ॒षासा॒वेह सी॑दतां ॥

Samhita Devanagari Nonaccented

सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।

उषासावेह सीदतां ॥

Samhita transliteration accented

surukmé hí supéśasā́dhi śriyā́ virā́jataḥ ǀ

uṣā́sāvéhá sīdatām ǁ

Samhita transliteration nonaccented

surukme hi supeśasādhi śriyā virājataḥ ǀ

uṣāsāveha sīdatām ǁ

Padapatha Devanagari Accented

सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । हि । सु॒ऽपेश॑सा । अधि॑ । श्रि॒या । वि॒ऽराज॑तः ।

उ॒षसौ॑ । आ । इ॒ह । सी॒द॒ता॒म् ॥

Padapatha Devanagari Nonaccented

सुरुक्मे इति सुऽरुक्मे । हि । सुऽपेशसा । अधि । श्रिया । विऽराजतः ।

उषसौ । आ । इह । सीदताम् ॥

Padapatha transliteration accented

surukmé íti su-rukmé ǀ hí ǀ su-péśasā ǀ ádhi ǀ śriyā́ ǀ vi-rā́jataḥ ǀ

uṣásau ǀ ā́ ǀ ihá ǀ sīdatām ǁ

Padapatha transliteration nonaccented

surukme iti su-rukme ǀ hi ǀ su-peśasā ǀ adhi ǀ śriyā ǀ vi-rājataḥ ǀ

uṣasau ǀ ā ǀ iha ǀ sīdatām ǁ

interlinear translation

For [2] {both} beautifully adorned [1], of perfect form [3] with hearing {of the Truth} | glory [5] everywhere rule [6] above [4]. Let [10] Night and Dawn [7] sit down [10] here [9].

01.188.07   (Mandala. Sukta. Rik)

2.5.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.079   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी ।

य॒ज्ञं नो॑ यक्षतामि॒मं ॥

Samhita Devanagari Nonaccented

प्रथमा हि सुवाचसा होतारा दैव्या कवी ।

यज्ञं नो यक्षतामिमं ॥

Samhita transliteration accented

prathamā́ hí suvā́casā hótārā dáivyā kavī́ ǀ

yajñám no yakṣatāmimám ǁ

Samhita transliteration nonaccented

prathamā hi suvācasā hotārā daivyā kavī ǀ

yajñam no yakṣatāmimam ǁ

Padapatha Devanagari Accented

प्र॒थ॒मा । हि । सु॒ऽवाच॑सा । होता॑रा । दैव्या॑ । क॒वी इति॑ ।

य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् ॥

Padapatha Devanagari Nonaccented

प्रथमा । हि । सुऽवाचसा । होतारा । दैव्या । कवी इति ।

यज्ञम् । नः । यक्षताम् । इमम् ॥

Padapatha transliteration accented

prathamā́ ǀ hí ǀ su-vā́casā ǀ hótārā ǀ dáivyā ǀ kavī́ íti ǀ

yajñám ǀ naḥ ǀ yakṣatām ǀ imám ǁ

Padapatha transliteration nonaccented

prathamā ǀ hi ǀ su-vācasā ǀ hotārā ǀ daivyā ǀ kavī iti ǀ

yajñam ǀ naḥ ǀ yakṣatām ǀ imam ǁ

interlinear translation

Let [9] {two} primary [1] well speaking [3] hotars (priest calling {the gods}) [4], {two} goddess-[5]-seeresses [6] accomplish [9] this [10] our [8] offering [7].

01.188.08   (Mandala. Sukta. Rik)

2.5.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.080   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा॑ उपब्रु॒वे ।

ता न॑श्चोदयत श्रि॒ये ॥

Samhita Devanagari Nonaccented

भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।

ता नश्चोदयत श्रिये ॥

Samhita transliteration accented

bhā́ratī́ḷe sárasvati yā́ vaḥ sárvā upabruvé ǀ

tā́ naścodayata śriyé ǁ

Samhita transliteration nonaccented

bhāratīḷe sarasvati yā vaḥ sarvā upabruve ǀ

tā naścodayata śriye ǁ

Padapatha Devanagari Accented

भार॑ति । इळे॑ । सर॑स्वति । याः । वः॒ । सर्वाः॑ । उ॒प॒ऽब्रु॒वे ।

ताः । नः॒ । चो॒द॒य॒त॒ । श्रि॒ये ॥

Padapatha Devanagari Nonaccented

भारति । इळे । सरस्वति । याः । वः । सर्वाः । उपऽब्रुवे ।

ताः । नः । चोदयत । श्रिये ॥

Padapatha transliteration accented

bhā́rati ǀ íḷe ǀ sárasvati ǀ yā́ḥ ǀ vaḥ ǀ sárvāḥ ǀ upa-bruvé ǀ

tā́ḥ ǀ naḥ ǀ codayata ǀ śriyé ǁ

Padapatha transliteration nonaccented

bhārati ǀ iḷe ǀ sarasvati ǀ yāḥ ǀ vaḥ ǀ sarvāḥ ǀ upa-bruve ǀ

tāḥ ǀ naḥ ǀ codayata ǀ śriye ǁ

interlinear translation

O Bharati [1], O Ila [2], O Sarasvati [3], all [6] of you [5] to whom [4] { I } speak [7], you [8] do urge [10] us [9] for hearing {of the Truth} | glory [11].

01.188.09   (Mandala. Sukta. Rik)

2.5.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.081   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा॑न्त्समान॒जे ।

तेषां॑ नः स्फा॒तिमा य॑ज ॥

Samhita Devanagari Nonaccented

त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्त्समानजे ।

तेषां नः स्फातिमा यज ॥

Samhita transliteration accented

tváṣṭā rūpā́ṇi hí prabhúḥ paśū́nvíśvāntsamānajé ǀ

téṣām naḥ sphātímā́ yaja ǁ

Samhita transliteration nonaccented

tvaṣṭā rūpāṇi hi prabhuḥ paśūnviśvāntsamānaje ǀ

teṣām naḥ sphātimā yaja ǁ

Padapatha Devanagari Accented

त्वष्टा॑ । रू॒पाणि॑ । हि । प्र॒ऽभुः । प॒शून् । विश्वा॑न् । स॒म्ऽआ॒न॒जे ।

तेषा॑म् । नः॒ । स्फा॒तिम् । आ । य॒ज॒ ॥

Padapatha Devanagari Nonaccented

त्वष्टा । रूपाणि । हि । प्रऽभुः । पशून् । विश्वान् । सम्ऽआनजे ।

तेषाम् । नः । स्फातिम् । आ । यज ॥

Padapatha transliteration accented

tváṣṭā ǀ rūpā́ṇi ǀ hí ǀ pra-bhúḥ ǀ paśū́n ǀ víśvān ǀ sam-ānajé ǀ

téṣām ǀ naḥ ǀ sphātím ǀ ā́ ǀ yaja ǁ

Padapatha transliteration nonaccented

tvaṣṭā ǀ rūpāṇi ǀ hi ǀ pra-bhuḥ ǀ paśūn ǀ viśvān ǀ sam-ānaje ǀ

teṣām ǀ naḥ ǀ sphātim ǀ ā ǀ yaja ǁ

interlinear translation

For [3] Tvashtri [1] bringing into creation [4] forms [2], has made to shine [7] all [6] herds [5], do accomplish [12] for us [9] their [8] increasing [10].

01.188.10   (Mandala. Sukta. Rik)

2.5.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.082   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्यः॑ सृज ।

अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ॥

Samhita Devanagari Nonaccented

उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।

अग्निर्हव्यानि सिष्वदत् ॥

Samhita transliteration accented

úpa tmányā vanaspate pā́tho devébhyaḥ sṛja ǀ

agnírhavyā́ni siṣvadat ǁ

Samhita transliteration nonaccented

upa tmanyā vanaspate pātho devebhyaḥ sṛja ǀ

agnirhavyāni siṣvadat ǁ

Padapatha Devanagari Accented

उप॑ । त्मन्या॑ । व॒न॒स्प॒ते॒ । पाथः॑ । दे॒वेभ्यः॑ । सृ॒ज॒ ।

अ॒ग्निः । ह॒व्यानि॑ । सि॒स्व॒द॒त् ॥

Padapatha Devanagari Nonaccented

उप । त्मन्या । वनस्पते । पाथः । देवेभ्यः । सृज ।

अग्निः । हव्यानि । सिस्वदत् ॥

Padapatha transliteration accented

úpa ǀ tmányā ǀ vanaspate ǀ pā́thaḥ ǀ devébhyaḥ ǀ sṛja ǀ

agníḥ ǀ havyā́ni ǀ sisvadat ǁ

Padapatha transliteration nonaccented

upa ǀ tmanyā ǀ vanaspate ǀ pāthaḥ ǀ devebhyaḥ ǀ sṛja ǀ

agniḥ ǀ havyāni ǀ sisvadat ǁ

interlinear translation

Do release [6] by yourself [2], O Vanaspati1 [3], path [4] for the gods [5], let [9] Agni [7] taste [9] offerings [8] with pleasure [9].

1 Lord of delight, lit. Lord of the forest or of the tree.

01.188.11   (Mandala. Sukta. Rik)

2.5.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.24.083   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते ।

स्वाहा॑कृतीषु रोचते ॥

Samhita Devanagari Nonaccented

पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।

स्वाहाकृतीषु रोचते ॥

Samhita transliteration accented

purogā́ agnírdevā́nām gāyatréṇa sámajyate ǀ

svā́hākṛtīṣu rocate ǁ

Samhita transliteration nonaccented

purogā agnirdevānām gāyatreṇa samajyate ǀ

svāhākṛtīṣu rocate ǁ

Padapatha Devanagari Accented

पु॒रः॒ऽगाः । अ॒ग्निः । दे॒वाना॑म् । गा॒य॒त्रेण॑ । सम् । अ॒ज्य॒ते॒ ।

स्वाहा॑ऽकृतीषु । रो॒च॒ते॒ ॥

Padapatha Devanagari Nonaccented

पुरःऽगाः । अग्निः । देवानाम् । गायत्रेण । सम् । अज्यते ।

स्वाहाऽकृतीषु । रोचते ॥

Padapatha transliteration accented

puraḥ-gā́ḥ ǀ agníḥ ǀ devā́nām ǀ gāyatréṇa ǀ sám ǀ ajyate ǀ

svā́hā-kṛtīṣu ǀ rocate ǁ

Padapatha transliteration nonaccented

puraḥ-gāḥ ǀ agniḥ ǀ devānām ǀ gāyatreṇa ǀ sam ǀ ajyate ǀ

svāhā-kṛtīṣu ǀ rocate ǁ

interlinear translation

Going the first [1] of the gods [3] Agni [2] is made bright [6] by Gayatri hymn [4], {he} shines [8] in shouts “Svaha” [7].

in Russian