SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 189

 

1. Info

To:    agni
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.189.01   (Mandala. Sukta. Rik)

2.5.10.01    (Ashtaka. Adhyaya. Varga. Rik)

1.24.084   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।

यु॒यो॒ध्य१॒॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥

Samhita Devanagari Nonaccented

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥

Samhita transliteration accented

ágne náya supáthā rāyé asmā́nvíśvāni deva vayúnāni vidvā́n ǀ

yuyodhyásmájjuhurāṇáméno bhū́yiṣṭhām te náma+uktim vidhema ǁ

Samhita transliteration nonaccented

agne naya supathā rāye asmānviśvāni deva vayunāni vidvān ǀ

yuyodhyasmajjuhurāṇameno bhūyiṣṭhām te nama+uktim vidhema ǁ

Padapatha Devanagari Accented

अग्ने॑ । नय॑ । सु॒ऽपथा॑ । रा॒ये । अ॒स्मान् । विश्वा॑नि । दे॒व॒ । व॒युना॑नि । वि॒द्वान् ।

यु॒यो॒धि । अ॒स्मत् । जु॒हु॒रा॒णम् । एनः॑ । भूयि॑ष्ठाम् । ते॒ । नमः॑ऽउक्तिम् । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । नय । सुऽपथा । राये । अस्मान् । विश्वानि । देव । वयुनानि । विद्वान् ।

युयोधि । अस्मत् । जुहुराणम् । एनः । भूयिष्ठाम् । ते । नमःऽउक्तिम् । विधेम ॥

Padapatha transliteration accented

ágne ǀ náya ǀ su-páthā ǀ rāyé ǀ asmā́n ǀ víśvāni ǀ deva ǀ vayúnāni ǀ vidvā́n ǀ

yuyodhí ǀ asmát ǀ juhurāṇám ǀ énaḥ ǀ bhū́yiṣṭhām ǀ te ǀ námaḥ-uktim ǀ vidhema ǁ

Padapatha transliteration nonaccented

agne ǀ naya ǀ su-pathā ǀ rāye ǀ asmān ǀ viśvāni ǀ deva ǀ vayunāni ǀ vidvān ǀ

yuyodhi ǀ asmat ǀ juhurāṇam ǀ enaḥ ǀ bhūyiṣṭhām ǀ te ǀ namaḥ-uktim ǀ vidhema ǁ

interlinear translation

O Agni [1], do lead [2] by good path [3] all [6] of us [5] for the wealth [4], O God [7], knowing [9] all manifested things [8], do drive away [10] from us [11] deviating [12] sin [13], let {us} offer [17] to thee [15] most abundant [14] word of obeisance-bow [16].

01.189.02   (Mandala. Sukta. Rik)

2.5.10.02    (Ashtaka. Adhyaya. Varga. Rik)

1.24.085   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ ।

पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥

Samhita Devanagari Nonaccented

अग्ने त्वं पारया नव्यो अस्मान्त्स्वस्तिभिरति दुर्गाणि विश्वा ।

पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥

Samhita transliteration accented

ágne tvám pārayā návyo asmā́ntsvastíbhiráti durgā́ṇi víśvā ǀ

pū́śca pṛthvī́ bahulā́ na urvī́ bhávā tokā́ya tánayāya śám yóḥ ǁ

Samhita transliteration nonaccented

agne tvam pārayā navyo asmāntsvastibhirati durgāṇi viśvā ǀ

pūśca pṛthvī bahulā na urvī bhavā tokāya tanayāya śam yoḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । त्वम् । पा॒र॒य॒ । नव्यः॑ । अ॒स्मान् । स्व॒स्तिऽभिः॑ । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ ।

पूः । च॒ । पृ॒थ्वी । ब॒हु॒ला । नः॒ । उ॒र्वी । भव॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥

Padapatha Devanagari Nonaccented

अग्ने । त्वम् । पारय । नव्यः । अस्मान् । स्वस्तिऽभिः । अति । दुःऽगानि । विश्वा ।

पूः । च । पृथ्वी । बहुला । नः । उर्वी । भव । तोकाय । तनयाय । शम् । योः ॥

Padapatha transliteration accented

ágne ǀ tvám ǀ pāraya ǀ návyaḥ ǀ asmā́n ǀ svastí-bhiḥ ǀ áti ǀ duḥ-gā́ni ǀ víśvā ǀ

pū́ḥ ǀ ca ǀ pṛthvī́ ǀ bahulā́ ǀ naḥ ǀ urvī́ ǀ bháva ǀ tokā́ya ǀ tánayāya ǀ śám ǀ yóḥ ǁ

Padapatha transliteration nonaccented

agne ǀ tvam ǀ pāraya ǀ navyaḥ ǀ asmān ǀ svasti-bhiḥ ǀ ati ǀ duḥ-gāni ǀ viśvā ǀ

pūḥ ǀ ca ǀ pṛthvī ǀ bahulā ǀ naḥ ǀ urvī ǀ bhava ǀ tokāya ǀ tanayāya ǀ śam ǀ yoḥ ǁ

interlinear translation

O Agni [1], thou [2] do carry [3], the young [4], us [5] by blissful states [6] beyond [7] all [9] evils [8] and [11] be [16] for us [14] big [12], spacious [13], wide [15] stronghold [10] which [20] {is} the peace [19] for begotten [17] son1 [18].

1 See note to 3.15.2.

01.189.03   (Mandala. Sukta. Rik)

2.5.10.03    (Ashtaka. Adhyaya. Varga. Rik)

1.24.086   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी॑वा॒ अन॑ग्नित्रा अ॒भ्यमं॑त कृ॒ष्टीः ।

पुन॑र॒स्मभ्यं॑ सुवि॒ताय॑ देव॒ क्षां विश्वे॑भिर॒मृते॑भिर्यजत्र ॥

Samhita Devanagari Nonaccented

अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमंत कृष्टीः ।

पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥

Samhita transliteration accented

ágne tvámasmádyuyodhyámīvā ánagnitrā abhyámanta kṛṣṭī́ḥ ǀ

púnarasmábhyam suvitā́ya deva kṣā́m víśvebhiramṛ́tebhiryajatra ǁ

Samhita transliteration nonaccented

agne tvamasmadyuyodhyamīvā anagnitrā abhyamanta kṛṣṭīḥ ǀ

punarasmabhyam suvitāya deva kṣām viśvebhiramṛtebhiryajatra ǁ

Padapatha Devanagari Accented

अग्ने॑ । त्वम् । अ॒स्मत् । यु॒यो॒धि॒ । अमी॑वाः । अन॑ग्निऽत्राः । अ॒भि । अम॑न्त । कृ॒ष्टीः ।

पुनः॑ । अ॒स्मभ्य॑म् । सु॒वि॒ताय॑ । दे॒व॒ । क्षाम् । विश्वे॑भिः । अ॒मृते॑भिः । य॒ज॒त्र॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । त्वम् । अस्मत् । युयोधि । अमीवाः । अनग्निऽत्राः । अभि । अमन्त । कृष्टीः ।

पुनः । अस्मभ्यम् । सुविताय । देव । क्षाम् । विश्वेभिः । अमृतेभिः । यजत्र ॥

Padapatha transliteration accented

ágne ǀ tvám ǀ asmát ǀ yuyodhi ǀ ámīvāḥ ǀ ánagni-trāḥ ǀ abhí ǀ ámanta ǀ kṛṣṭī́ḥ ǀ

púnaḥ ǀ asmábhyam ǀ suvitā́ya ǀ deva ǀ kṣā́m ǀ víśvebhiḥ ǀ amṛ́tebhiḥ ǀ yajatra ǁ

Padapatha transliteration nonaccented

agne ǀ tvam ǀ asmat ǀ yuyodhi ǀ amīvāḥ ǀ anagni-trāḥ ǀ abhi ǀ amanta ǀ kṛṣṭīḥ ǀ

punaḥ ǀ asmabhyam ǀ suvitāya ǀ deva ǀ kṣām ǀ viśvebhiḥ ǀ amṛtebhiḥ ǀ yajatra ǁ

interlinear translation

O Agni [1], thou [2] do drive away [4] from us [3] afflictions [5], {which} hurt [7+8] men [9] not protected by Agni [6]; O God [13], {do give} [10] to us [11] for happiness [12] plane of existence [14] with all [15] immortals [16], O Lord of sacrifice [17].

01.189.04   (Mandala. Sukta. Rik)

2.5.10.04    (Ashtaka. Adhyaya. Varga. Rik)

1.24.087   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पा॒हि नो॑ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् ।

मा ते॑ भ॒यं ज॑रि॒तारं॑ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ॥

Samhita Devanagari Nonaccented

पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।

मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥

Samhita transliteration accented

pāhí no agne pāyúbhirájasrairutá priyé sádana ā́ śuśukvā́n ǀ

mā́ te bhayám jaritā́ram yaviṣṭha nūnám vidanmā́parám sahasvaḥ ǁ

Samhita transliteration nonaccented

pāhi no agne pāyubhirajasrairuta priye sadana ā śuśukvān ǀ

mā te bhayam jaritāram yaviṣṭha nūnam vidanmāparam sahasvaḥ ǁ

Padapatha Devanagari Accented

पा॒हि । नः॒ । अ॒ग्ने॒ । पा॒युऽभिः॑ । अज॑स्रैः । उ॒त । प्रि॒ये । सद॑ने । आ । शु॒शु॒क्वान् ।

मा । ते॒ । भ॒यम् । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । नू॒नम् । वि॒द॒त् । मा । अ॒प॒रम् । स॒ह॒स्वः॒ ॥

Padapatha Devanagari Nonaccented

पाहि । नः । अग्ने । पायुऽभिः । अजस्रैः । उत । प्रिये । सदने । आ । शुशुक्वान् ।

मा । ते । भयम् । जरितारम् । यविष्ठ । नूनम् । विदत् । मा । अपरम् । सहस्वः ॥

Padapatha transliteration accented

pāhí ǀ naḥ ǀ agne ǀ pāyú-bhiḥ ǀ ájasraiḥ ǀ utá ǀ priyé ǀ sádane ǀ ā́ ǀ śuśukvā́n ǀ

mā́ ǀ te ǀ bhayám ǀ jaritā́ram ǀ yaviṣṭha ǀ nūnám ǀ vidat ǀ mā́ ǀ aparám ǀ sahasvaḥ ǁ

Padapatha transliteration nonaccented

pāhi ǀ naḥ ǀ agne ǀ pāyu-bhiḥ ǀ ajasraiḥ ǀ uta ǀ priye ǀ sadane ǀ ā ǀ śuśukvān ǀ

mā ǀ te ǀ bhayam ǀ jaritāram ǀ yaviṣṭha ǀ nūnam ǀ vidat ǀ mā ǀ aparam ǀ sahasvaḥ ǁ

interlinear translation

Do protect [1] us [2], O Agni [3], by unbroken [5] protections [4] and [6] flame upwards [10] in beloved [7] seat [8], {that} fear [13] not [11] now [16] nor [18] after [19] find [17] thy [12] praiser [14], O ever young [15], O Lord of strength [20].

01.189.05   (Mandala. Sukta. Rik)

2.5.10.05    (Ashtaka. Adhyaya. Varga. Rik)

1.24.088   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा नो॑ अ॒ग्नेऽव॑ सृजो अ॒घाया॑वि॒ष्यवे॑ रि॒पवे॑ दु॒च्छुना॑यै ।

मा द॒त्वते॒ दश॑ते॒ मादते॑ नो॒ मा रीष॑ते सहसाव॒न्परा॑ दाः ॥

Samhita Devanagari Nonaccented

मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै ।

मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥

Samhita transliteration accented

mā́ no agné’va sṛjo aghā́yāviṣyáve ripáve ducchúnāyai ǀ

mā́ datváte dáśate mā́dáte no mā́ rī́ṣate sahasāvanpárā dāḥ ǁ

Samhita transliteration nonaccented

mā no agne’va sṛjo aghāyāviṣyave ripave ducchunāyai ǀ

mā datvate daśate mādate no mā rīṣate sahasāvanparā dāḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । अ॒ग्ने॒ । अव॑ । सृ॒जः॒ । अ॒घाय॑ । अ॒वि॒ष्यवे॑ । रि॒पवे॑ । दु॒च्छुना॑यै ।

मा । द॒त्वते॑ । दश॑ते । मा । अ॒दते॑ । नः॒ । मा । रिष॑ते । स॒ह॒सा॒ऽव॒न् । परा॑ । दाः॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । अग्ने । अव । सृजः । अघाय । अविष्यवे । रिपवे । दुच्छुनायै ।

मा । दत्वते । दशते । मा । अदते । नः । मा । रिषते । सहसाऽवन् । परा । दाः ॥

Padapatha transliteration accented

mā́ ǀ naḥ ǀ agne ǀ áva ǀ sṛjaḥ ǀ aghā́ya ǀ aviṣyáve ǀ ripáve ǀ ducchúnāyai ǀ

mā́ ǀ datváte ǀ dáśate ǀ mā́ ǀ adáte ǀ naḥ ǀ mā́ ǀ ríṣate ǀ sahasā-van ǀ párā ǀ dāḥ ǁ

Padapatha transliteration nonaccented

mā ǀ naḥ ǀ agne ǀ ava ǀ sṛjaḥ ǀ aghāya ǀ aviṣyave ǀ ripave ǀ ducchunāyai ǀ

mā ǀ datvate ǀ daśate ǀ mā ǀ adate ǀ naḥ ǀ mā ǀ riṣate ǀ sahasā-van ǀ parā ǀ dāḥ ǁ

interlinear translation

O Agni [3], {thou} didst not [1] abandon [4+5] us [2] for evil [6], for desirous [7] enemy [8], for affliction [9]; give [19+20] us [15] not [10] to the biting [12] with teeth [11], nor [13] to the devouring [14], nor [16] to the hurting [17], O forceful [18].

01.189.06   (Mandala. Sukta. Rik)

2.5.11.01    (Ashtaka. Adhyaya. Varga. Rik)

1.24.089   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

वि घ॒ त्वावाँ॑ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॒॑ वरू॑थं ।

विश्वा॑द्रिरि॒क्षोरु॒त वा॑ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे॑व वि॒ष्पट् ॥

Samhita Devanagari Nonaccented

वि घ त्वावाँ ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथं ।

विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥

Samhita transliteration accented

ví gha tvā́vām̐ ṛtajāta yaṃsadgṛṇānó agne tanvé várūtham ǀ

víśvādririkṣórutá vā ninitsórabhihrútāmási hí deva viṣpáṭ ǁ

Samhita transliteration nonaccented

vi gha tvāvām̐ ṛtajāta yaṃsadgṛṇāno agne tanve varūtham ǀ

viśvādririkṣoruta vā ninitsorabhihrutāmasi hi deva viṣpaṭ ǁ

Padapatha Devanagari Accented

वि । घ॒ । त्वाऽवा॑न् । ऋ॒त॒ऽजा॒त॒ । यं॒स॒त् । गृ॒णा॒नः । अ॒ग्ने॒ । त॒न्वे॑ । वरू॑थम् ।

विश्वा॑त् । रि॒रि॒क्षोः । उ॒त । वा॒ । नि॒नि॒त्सोः । अ॒भि॒ऽह्रुता॑म् । असि॑ । हि । दे॒व॒ । वि॒ष्पट् ॥

Padapatha Devanagari Nonaccented

वि । घ । त्वाऽवान् । ऋतऽजात । यंसत् । गृणानः । अग्ने । तन्वे । वरूथम् ।

विश्वात् । रिरिक्षोः । उत । वा । निनित्सोः । अभिऽह्रुताम् । असि । हि । देव । विष्पट् ॥

Padapatha transliteration accented

ví ǀ gha ǀ tvā́-vān ǀ ṛta-jāta ǀ yaṃsat ǀ gṛṇānáḥ ǀ agne ǀ tanvé ǀ várūtham ǀ

víśvāt ǀ ririkṣóḥ ǀ utá ǀ vā ǀ ninitsóḥ ǀ abhi-hrútām ǀ ási ǀ hí ǀ deva ǀ viṣpáṭ ǁ

Padapatha transliteration nonaccented

vi ǀ gha ǀ tvā-vān ǀ ṛta-jāta ǀ yaṃsat ǀ gṛṇānaḥ ǀ agne ǀ tanve ǀ varūtham ǀ

viśvāt ǀ ririkṣoḥ ǀ uta ǀ vā ǀ ninitsoḥ ǀ abhi-hrutām ǀ asi ǀ hi ǀ deva ǀ viṣpaṭ ǁ

interlinear translation

Surely [2], such as you [3], O born from the Truth [4], proclaimed [6], O Agni [7], will extend [1+5] for the body [8] protection [9] from any [10] wishing to hurt [11] or [12+13] from wishing to blame [14]; for [17] {thou}, O God [18], art [16] widely seeing [19] them who cause a fall [15].

01.189.07   (Mandala. Sukta. Rik)

2.5.11.02    (Ashtaka. Adhyaya. Varga. Rik)

1.24.090   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र ।

अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो॑ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ॥

Samhita Devanagari Nonaccented

त्वं ताँ अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र ।

अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥

Samhita transliteration accented

tvám tā́m̐ agna ubháyānví vidvā́nvéṣi prapitvé mánuṣo yajatra ǀ

abhipitvé mánave śā́syo bhūrmarmṛjénya uśígbhirnā́kráḥ ǁ

Samhita transliteration nonaccented

tvam tām̐ agna ubhayānvi vidvānveṣi prapitve manuṣo yajatra ǀ

abhipitve manave śāsyo bhūrmarmṛjenya uśigbhirnākraḥ ǁ

Padapatha Devanagari Accented

त्वम् । ताम् । अ॒ग्ने॒ । उ॒भया॑न् । वि । वि॒द्वान् । वेषि॑ । प्र॒ऽपि॒त्वे । मनु॑षः । य॒ज॒त्र॒ ।

अ॒भि॒ऽपि॒त्वे । मन॑वे । शास्यः॑ । भूः॒ । म॒र्मृ॒जेन्यः॑ । उ॒शिक्ऽभिः॑ । न । अ॒क्रः ॥

Padapatha Devanagari Nonaccented

त्वम् । ताम् । अग्ने । उभयान् । वि । विद्वान् । वेषि । प्रऽपित्वे । मनुषः । यजत्र ।

अभिऽपित्वे । मनवे । शास्यः । भूः । मर्मृजेन्यः । उशिक्ऽभिः । न । अक्रः ॥

Padapatha transliteration accented

tvám ǀ tā́m ǀ agne ǀ ubháyān ǀ ví ǀ vidvā́n ǀ véṣi ǀ pra-pitvé ǀ mánuṣaḥ ǀ yajatra ǀ

abhi-pitvé ǀ mánave ǀ śā́syaḥ ǀ bhūḥ ǀ marmṛjényaḥ ǀ uśík-bhiḥ ǀ ná ǀ akráḥ ǁ

Padapatha transliteration nonaccented

tvam ǀ tām ǀ agne ǀ ubhayān ǀ vi ǀ vidvān ǀ veṣi ǀ pra-pitve ǀ manuṣaḥ ǀ yajatra ǀ

abhi-pitve ǀ manave ǀ śāsyaḥ ǀ bhūḥ ǀ marmṛjenyaḥ ǀ uśik-bhiḥ ǀ na ǀ akraḥ ǁ

interlinear translation

Thou [1], O Agni [3], knowing [6] those [2] both [4] travellest [7] in advance [8] to people [9], O Lord of sacrifice [10]; in coming [11] for man [12] proclaimed [13] {thou} becomest [14] high [18] as if [17] cleansed [15] by aspiring men [16].

01.189.08   (Mandala. Sukta. Rik)

2.5.11.03    (Ashtaka. Adhyaya. Varga. Rik)

1.24.091   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अवो॑चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ ।

व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।

वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

ávocāma nivácanānyasminmā́nasya sūnúḥ sahasāné agnáu ǀ

vayám sahásramṛ́ṣibhiḥ sanema vidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

avocāma nivacanānyasminmānasya sūnuḥ sahasāne agnau ǀ

vayam sahasramṛṣibhiḥ sanema vidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

अवो॑चाम । नि॒ऽवच॑नानि । अ॒स्मि॒न् । मान॑स्य । सू॒नुः । स॒ह॒सा॒ने । अ॒ग्नौ ।

व॒यम् । स॒हस्र॑म् । ऋषि॑ऽभिः । स॒ने॒म॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

अवोचाम । निऽवचनानि । अस्मिन् । मानस्य । सूनुः । सहसाने । अग्नौ ।

वयम् । सहस्रम् । ऋषिऽभिः । सनेम । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

ávocāma ǀ ni-vácanāni ǀ asmin ǀ mā́nasya ǀ sūnúḥ ǀ sahasāné ǀ agnáu ǀ

vayám ǀ sahásram ǀ ṛ́ṣi-bhiḥ ǀ sanema ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

avocāma ǀ ni-vacanāni ǀ asmin ǀ mānasya ǀ sūnuḥ ǀ sahasāne ǀ agnau ǀ

vayam ǀ sahasram ǀ ṛṣi-bhiḥ ǀ sanema ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

{We} spoke [1] concealed wisdom-words [2] in this [3]: son [5] of mind [4] – in powerful [6] Agni [7]. Let [11] us [8] with Rishis [10] conquer [11] thousand [9], let {us} know [12] mighty [14] impelling force [13] that shall break swiftly through [15].

in Russian