SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 190

 

1. Info

To:    bṛhaspati
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.190.01   (Mandala. Sukta. Rik)

2.5.12.01    (Ashtaka. Adhyaya. Varga. Rik)

1.24.092   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒न॒र्वाणं॑ वृष॒भं मं॒द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः ।

गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वंति॒ नव॑मानस्य॒ मर्ताः॑ ॥

Samhita Devanagari Nonaccented

अनर्वाणं वृषभं मंद्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः ।

गाथान्यः सुरुचो यस्य देवा आशृण्वंति नवमानस्य मर्ताः ॥

Samhita transliteration accented

anarvā́ṇam vṛṣabhám mandrájihvam bṛ́haspátim vardhayā návyamarkáiḥ ǀ

gāthānyáḥ surúco yásya devā́ āśṛṇvánti návamānasya mártāḥ ǁ

Samhita transliteration nonaccented

anarvāṇam vṛṣabham mandrajihvam bṛhaspatim vardhayā navyamarkaiḥ ǀ

gāthānyaḥ suruco yasya devā āśṛṇvanti navamānasya martāḥ ǁ

Padapatha Devanagari Accented

अ॒न॒र्वाण॑म् । वृ॒ष॒भम् । म॒न्द्रऽजि॑ह्वम् । बृह॒स्पति॑म् । व॒र्ध॒य॒ । नव्य॑म् । अ॒र्कैः ।

गा॒था॒न्यः॑ । सु॒ऽरुचः॑ । यस्य॑ । दे॒वाः । आ॒ऽशृ॒ण्वन्ति॑ । नव॑मानस्य । मर्ताः॑ ॥

Padapatha Devanagari Nonaccented

अनर्वाणम् । वृषभम् । मन्द्रऽजिह्वम् । बृहस्पतिम् । वर्धय । नव्यम् । अर्कैः ।

गाथान्यः । सुऽरुचः । यस्य । देवाः । आऽशृण्वन्ति । नवमानस्य । मर्ताः ॥

Padapatha transliteration accented

anarvā́ṇam ǀ vṛṣabhám ǀ mandrá-jihvam ǀ bṛ́haspátim ǀ vardhaya ǀ návyam ǀ arkáiḥ ǀ

gāthānyáḥ ǀ su-rúcaḥ ǀ yásya ǀ devā́ḥ ǀ ā-śṛṇvánti ǀ návamānasya ǀ mártāḥ ǁ

Padapatha transliteration nonaccented

anarvāṇam ǀ vṛṣabham ǀ mandra-jihvam ǀ bṛhaspatim ǀ vardhaya ǀ navyam ǀ arkaiḥ ǀ

gāthānyaḥ ǀ su-rucaḥ ǀ yasya ǀ devāḥ ǀ ā-śṛṇvanti ǀ navamānasya ǀ martāḥ ǁ

interlinear translation

May { I } increase [5] the irresistible [1] Bull [2] having tongue of ecstasy [3], Brihaspati [4], praised [6] by hymns of illumination [7], leading a song [8], perfect in lustre [9], whom [10], raising his voice [13], hear [12] the gods [11] {and} the mortals [14].

01.190.02   (Mandala. Sukta. Rik)

2.5.12.02    (Ashtaka. Adhyaya. Varga. Rik)

1.24.093   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तमृ॒त्विया॒ उप॒ वाचः॑ सचंते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि ।

बृह॒स्पतिः॒ स ह्यंजो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥

Samhita Devanagari Nonaccented

तमृत्विया उप वाचः सचंते सर्गो न यो देवयतामसर्जि ।

बृहस्पतिः स ह्यंजो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥

Samhita transliteration accented

támṛtvíyā úpa vā́caḥ sacante sárgo ná yó devayatā́másarji ǀ

bṛ́haspátiḥ sá hyáñjo várāṃsi víbhvā́bhavatsámṛté mātaríśvā ǁ

Samhita transliteration nonaccented

tamṛtviyā upa vācaḥ sacante sargo na yo devayatāmasarji ǀ

bṛhaspatiḥ sa hyañjo varāṃsi vibhvābhavatsamṛte mātariśvā ǁ

Padapatha Devanagari Accented

तम् । ऋ॒त्वियाः॑ । उप॑ । वाचः॑ । स॒च॒न्ते॒ । सर्गः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ।

बृह॒स्पतिः॑ । सः । हि । अञ्जः॑ । वरां॑सि । विऽभ्वा॑ । अभ॑वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा॑ ॥

Padapatha Devanagari Nonaccented

तम् । ऋत्वियाः । उप । वाचः । सचन्ते । सर्गः । न । यः । देवऽयताम् । असर्जि ।

बृहस्पतिः । सः । हि । अञ्जः । वरांसि । विऽभ्वा । अभवत् । सम् । ऋते । मातरिश्वा ॥

Padapatha transliteration accented

tám ǀ ṛtvíyāḥ ǀ úpa ǀ vā́caḥ ǀ sacante ǀ sárgaḥ ǀ ná ǀ yáḥ ǀ deva-yatā́m ǀ ásarji ǀ

bṛ́haspátiḥ ǀ sáḥ ǀ hí ǀ áñjaḥ ǀ várāṃsi ǀ ví-bhvā ǀ ábhavat ǀ sám ǀ ṛté ǀ mātaríśvā ǁ

Padapatha transliteration nonaccented

tam ǀ ṛtviyāḥ ǀ upa ǀ vācaḥ ǀ sacante ǀ sargaḥ ǀ na ǀ yaḥ ǀ deva-yatām ǀ asarji ǀ

bṛhaspatiḥ ǀ saḥ ǀ hi ǀ añjaḥ ǀ varāṃsi ǀ vi-bhvā ǀ abhavat ǀ sam ǀ ṛte ǀ mātariśvā ǁ

interlinear translation

Speeches [4] seeking divinity [9], which [8] {he} released [10] like [7] discharged {herds} [6], cleave [5] to [3] him [1] in laws of Truth [2]. For [13] he [12], Brihaspati [11], truly [14] pervading [16] widths [15], became [17] altogether [18] in the Truth [19] Matarishvan <growing in the Mothers-waters> [20].

01.190.03   (Mandala. Sukta. Rik)

2.5.12.03    (Ashtaka. Adhyaya. Varga. Rik)

1.24.094   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू ।

अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥

Samhita Devanagari Nonaccented

उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू ।

अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥

Samhita transliteration accented

úpastutim námasa údyatim ca ślókam yaṃsatsavitéva prá bāhū́ ǀ

asyá krátvāhanyó yó ásti mṛgó ná bhīmó arakṣásastúviṣmān ǁ

Samhita transliteration nonaccented

upastutim namasa udyatim ca ślokam yaṃsatsaviteva pra bāhū ǀ

asya kratvāhanyo yo asti mṛgo na bhīmo arakṣasastuviṣmān ǁ

Padapatha Devanagari Accented

उप॑ऽस्तुतिम् । नम॑सः । उत्ऽय॑तिम् । च॒ । श्लोक॑म् । यं॒स॒त् । स॒वि॒ताऽइ॑व । प्र । बा॒हू इति॑ ।

अ॒स्य । क्रत्वा॑ । अ॒ह॒न्यः॑ । यः । अस्ति॑ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः॑ । तुवि॑ष्मान् ॥

Padapatha Devanagari Nonaccented

उपऽस्तुतिम् । नमसः । उत्ऽयतिम् । च । श्लोकम् । यंसत् । सविताऽइव । प्र । बाहू इति ।

अस्य । क्रत्वा । अहन्यः । यः । अस्ति । मृगः । न । भीमः । अरक्षसः । तुविष्मान् ॥

Padapatha transliteration accented

úpa-stutim ǀ námasaḥ ǀ út-yatim ǀ ca ǀ ślókam ǀ yaṃsat ǀ savitā́-iva ǀ prá ǀ bāhū́ íti ǀ

asyá ǀ krátvā ǀ ahanyáḥ ǀ yáḥ ǀ ásti ǀ mṛgáḥ ǀ ná ǀ bhīmáḥ ǀ arakṣásaḥ ǀ túviṣmān ǁ

Padapatha transliteration nonaccented

upa-stutim ǀ namasaḥ ǀ ut-yatim ǀ ca ǀ ślokam ǀ yaṃsat ǀ savitā-iva ǀ pra ǀ bāhū iti ǀ

asya ǀ kratvā ǀ ahanyaḥ ǀ yaḥ ǀ asti ǀ mṛgaḥ ǀ na ǀ bhīmaḥ ǀ arakṣasaḥ ǀ tuviṣmān ǁ

interlinear translation

Let [6] laud [1] rising [3] from bow-surrender [2] and [4] invocation [5] extends [6+8], like Savitri-Creator [7] hands [9], who [13] daily [12] by his [10] will [11] is like [14+16] not wishing to harm [18] mighty [19] terrible [17] lion [15].

01.190.04   (Mandala. Sukta. Rik)

2.5.12.04    (Ashtaka. Adhyaya. Varga. Rik)

1.24.095   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः ।

मृ॒गाणां॒ न हे॒तयो॒ यंति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥

Samhita Devanagari Nonaccented

अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः ।

मृगाणां न हेतयो यंति चेमा बृहस्पतेरहिमायाँ अभि द्यून् ॥

Samhita transliteration accented

asyá ślóko divī́yate pṛthivyā́mátyo ná yaṃsadyakṣabhṛ́dvícetāḥ ǀ

mṛgā́ṇām ná hetáyo yánti cemā́ bṛ́haspáteráhimāyām̐ abhí dyū́n ǁ

Samhita transliteration nonaccented

asya śloko divīyate pṛthivyāmatyo na yaṃsadyakṣabhṛdvicetāḥ ǀ

mṛgāṇām na hetayo yanti cemā bṛhaspaterahimāyām̐ abhi dyūn ǁ

Padapatha Devanagari Accented

अ॒स्य । श्लोकः॑ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः॑ । न । यं॒स॒त् । य॒क्ष॒ऽभृत् । विऽचे॑ताः ।

मृ॒गाणा॑म् । न । हे॒तयः॑ । यन्ति॑ । च॒ । इ॒माः । बृह॒स्पतेः॑ । अहि॑ऽमायान् । अ॒भि । द्यून् ॥

Padapatha Devanagari Nonaccented

अस्य । श्लोकः । दिवि । ईयते । पृथिव्याम् । अत्यः । न । यंसत् । यक्षऽभृत् । विऽचेताः ।

मृगाणाम् । न । हेतयः । यन्ति । च । इमाः । बृहस्पतेः । अहिऽमायान् । अभि । द्यून् ॥

Padapatha transliteration accented

asyá ǀ ślókaḥ ǀ diví ǀ īyate ǀ pṛthivyā́m ǀ átyaḥ ǀ ná ǀ yaṃsat ǀ yakṣa-bhṛ́t ǀ ví-cetāḥ ǀ

mṛgā́ṇām ǀ ná ǀ hetáyaḥ ǀ yánti ǀ ca ǀ imā́ḥ ǀ bṛ́haspáteḥ ǀ áhi-māyān ǀ abhí ǀ dyū́n ǁ

Padapatha transliteration nonaccented

asya ǀ ślokaḥ ǀ divi ǀ īyate ǀ pṛthivyām ǀ atyaḥ ǀ na ǀ yaṃsat ǀ yakṣa-bhṛt ǀ vi-cetāḥ ǀ

mṛgāṇām ǀ na ǀ hetayaḥ ǀ yanti ǀ ca ǀ imāḥ ǀ bṛhaspateḥ ǀ ahi-māyān ǀ abhi ǀ dyūn ǁ

interlinear translation

His [1] call [2] goes [4] in Heaven [3], on Earth [5], let {him} [8] all-conscious [10] sustain [8] like [7] steed [6] bearing spirit [9], and [15] like [12] rapid casts [13] of lions [11] these [16] dragon maya-s <i.e. powerful forces of creative knowledge> [18] from Brihaspati [17] go [14] through [19] days [20].

01.190.05   (Mandala. Sukta. Rik)

2.5.12.05    (Ashtaka. Adhyaya. Varga. Rik)

1.24.096   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीवं॑ति प॒ज्राः ।

न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुं ॥

Samhita Devanagari Nonaccented

ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवंति पज्राः ।

न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुं ॥

Samhita transliteration accented

yé tvā devosrikám mányamānāḥ pāpā́ bhadrámupajī́vanti pajrā́ḥ ǀ

ná dūḍhyé ánu dadāsi vāmám bṛ́haspate cáyasa ítpíyārum ǁ

Samhita transliteration nonaccented

ye tvā devosrikam manyamānāḥ pāpā bhadramupajīvanti pajrāḥ ǀ

na dūḍhye anu dadāsi vāmam bṛhaspate cayasa itpiyārum ǁ

Padapatha Devanagari Accented

ये । त्वा॒ । दे॒व॒ । उ॒स्रि॒कम् । मन्य॑मानाः । पा॒पाः । भ॒द्रम् । उ॒प॒ऽजीव॑न्ति । प॒ज्राः ।

न । दुः॒ऽध्ये॑ । अनु॑ । द॒दा॒सि॒ । वा॒मम् । बृह॑स्पते । चय॑से । इत् । पिया॑रुम् ॥

Padapatha Devanagari Nonaccented

ये । त्वा । देव । उस्रिकम् । मन्यमानाः । पापाः । भद्रम् । उपऽजीवन्ति । पज्राः ।

न । दुःऽध्ये । अनु । ददासि । वामम् । बृहस्पते । चयसे । इत् । पियारुम् ॥

Padapatha transliteration accented

yé ǀ tvā ǀ deva ǀ usrikám ǀ mányamānāḥ ǀ pāpā́ḥ ǀ bhadrám ǀ upa-jī́vanti ǀ pajrā́ḥ ǀ

ná ǀ duḥ-dhyé ǀ ánu ǀ dadāsi ǀ vāmám ǀ bṛ́haspate ǀ cáyase ǀ ít ǀ píyārum ǁ

Padapatha transliteration nonaccented

ye ǀ tvā ǀ deva ǀ usrikam ǀ manyamānāḥ ǀ pāpāḥ ǀ bhadram ǀ upa-jīvanti ǀ pajrāḥ ǀ

na ǀ duḥ-dhye ǀ anu ǀ dadāsi ǀ vāmam ǀ bṛhaspate ǀ cayase ǀ it ǀ piyārum ǁ

interlinear translation

The Pajras [9] who [1], O God [3], supposing [5] {thee} a small ox [4], vicious ones [6] – the auspicious one [7], live [8] due to thee [2]; O Brihaspati [15], {thou} didst not [10] give [13] plenty of riches [14] to the evil-thoughted [11], punishest [16] verily [17] the blaming [18].

01.190.06   (Mandala. Sukta. Rik)

2.5.13.01    (Ashtaka. Adhyaya. Varga. Rik)

1.24.097   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒प्रैतुः॑ सू॒यव॑सो॒ न पंथा॑ दुर्नि॒यंतुः॒ परि॑प्रीतो॒ न मि॒त्रः ।

अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वंतो॑ अस्थुः ॥

Samhita Devanagari Nonaccented

सुप्रैतुः सूयवसो न पंथा दुर्नियंतुः परिप्रीतो न मित्रः ।

अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवंतो अस्थुः ॥

Samhita transliteration accented

supráituḥ sūyávaso ná pánthā durniyántuḥ páriprīto ná mitráḥ ǀ

anarvā́ṇo abhí yé cákṣate nó’pīvṛtā aporṇuvánto asthuḥ ǁ

Samhita transliteration nonaccented

supraituḥ sūyavaso na panthā durniyantuḥ pariprīto na mitraḥ ǀ

anarvāṇo abhi ye cakṣate no’pīvṛtā aporṇuvanto asthuḥ ǁ

Padapatha Devanagari Accented

सु॒ऽप्रैतुः॑ । सु॒ऽयव॑सः । न । पन्थाः॑ । दुः॒ऽनि॒यन्तुः॑ । परि॑ऽप्रीतः । न । मि॒त्रः ।

अ॒न॒र्वाणः॑ । अ॒भि । ये । चक्ष॑ते । नः॒ । अपि॑ऽवृताः । अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । अ॒स्थुः॒ ॥

Padapatha Devanagari Nonaccented

सुऽप्रैतुः । सुऽयवसः । न । पन्थाः । दुःऽनियन्तुः । परिऽप्रीतः । न । मित्रः ।

अनर्वाणः । अभि । ये । चक्षते । नः । अपिऽवृताः । अपऽऊर्णुवन्तः । अस्थुः ॥

Padapatha transliteration accented

su-práituḥ ǀ su-yávasaḥ ǀ ná ǀ pánthāḥ ǀ duḥ-niyántuḥ ǀ pári-prītaḥ ǀ ná ǀ mitráḥ ǀ

anarvā́ṇaḥ ǀ abhí ǀ yé ǀ cákṣate ǀ naḥ ǀ ápi-vṛtāḥ ǀ apa-ūrṇuvántaḥ ǀ asthuḥ ǁ

Padapatha transliteration nonaccented

su-praituḥ ǀ su-yavasaḥ ǀ na ǀ panthāḥ ǀ duḥ-niyantuḥ ǀ pari-prītaḥ ǀ na ǀ mitraḥ ǀ

anarvāṇaḥ ǀ abhi ǀ ye ǀ cakṣate ǀ naḥ ǀ api-vṛtāḥ ǀ apa-ūrṇuvantaḥ ǀ asthuḥ ǁ

interlinear translation

Easy for travel [1] path [4] like [3] good pasture [2], not checking [5] like [7] very dear [6] friend [8], unlimited [9] that [11] look [12] upon [10] us [13] hidden [14], {they} stood [16] unveiling themselves [15].

01.190.07   (Mandala. Sukta. Rik)

2.5.13.02    (Ashtaka. Adhyaya. Varga. Rik)

1.24.098   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सं यं स्तुभो॒ऽवन॑यो॒ न यंति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।

स वि॒द्वाँ उ॒भयं॑ चष्टे अं॒तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥

Samhita Devanagari Nonaccented

सं यं स्तुभोऽवनयो न यंति समुद्रं न स्रवतो रोधचक्राः ।

स विद्वाँ उभयं चष्टे अंतर्बृहस्पतिस्तर आपश्च गृध्रः ॥

Samhita transliteration accented

sám yám stúbho’vánayo ná yánti samudrám ná sraváto ródhacakrāḥ ǀ

sá vidvā́m̐ ubháyam caṣṭe antárbṛ́haspátistára ā́paśca gṛ́dhraḥ ǁ

Samhita transliteration nonaccented

sam yam stubho’vanayo na yanti samudram na sravato rodhacakrāḥ ǀ

sa vidvām̐ ubhayam caṣṭe antarbṛhaspatistara āpaśca gṛdhraḥ ǁ

Padapatha Devanagari Accented

सम् । यम् । स्तुभः॑ । अ॒वन॑यः । न । यन्ति॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । रोध॑ऽचक्राः ।

सः । वि॒द्वान् । उ॒भय॑म् । च॒ष्टे॒ । अ॒न्तः । बृह॒स्पतिः॑ । तरः॑ । आपः॑ । च॒ । गृध्रः॑ ॥

Padapatha Devanagari Nonaccented

सम् । यम् । स्तुभः । अवनयः । न । यन्ति । समुद्रम् । न । स्रवतः । रोधऽचक्राः ।

सः । विद्वान् । उभयम् । चष्टे । अन्तः । बृहस्पतिः । तरः । आपः । च । गृध्रः ॥

Padapatha transliteration accented

sám ǀ yám ǀ stúbhaḥ ǀ avánayaḥ ǀ ná ǀ yánti ǀ samudrám ǀ ná ǀ sravátaḥ ǀ ródha-cakrāḥ ǀ

sáḥ ǀ vidvā́n ǀ ubháyam ǀ caṣṭe ǀ antáḥ ǀ bṛ́haspátiḥ ǀ táraḥ ǀ ā́paḥ ǀ ca ǀ gṛ́dhraḥ ǁ

Padapatha transliteration nonaccented

sam ǀ yam ǀ stubhaḥ ǀ avanayaḥ ǀ na ǀ yanti ǀ samudram ǀ na ǀ sravataḥ ǀ rodha-cakrāḥ ǀ

saḥ ǀ vidvān ǀ ubhayam ǀ caṣṭe ǀ antaḥ ǀ bṛhaspatiḥ ǀ taraḥ ǀ āpaḥ ǀ ca ǀ gṛdhraḥ ǁ

interlinear translation

To whom [2] hymns [3] go [6] together [1] like [5] rivers [4] encircled by banks (?) [10] flowing [9] to ocean [7]; he [11], knowing [12], vulture-[20]-Brihaspati [16], see [14] within [15] both [13], shore [17] and [19] waters [18].

01.190.08   (Mandala. Sukta. Rik)

2.5.13.03    (Ashtaka. Adhyaya. Varga. Rik)

1.24.099   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः ।

स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः ।

स नः स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

evā́ mahástuvijātástúviṣmānbṛ́haspátirvṛṣabhó dhāyi deváḥ ǀ

sá naḥ stutó vīrávaddhātu gómadvidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

evā mahastuvijātastuviṣmānbṛhaspatirvṛṣabho dhāyi devaḥ ǀ

sa naḥ stuto vīravaddhātu gomadvidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

ए॒व । म॒हः । तु॒वि॒ऽजा॒तः । तुवि॑ष्मान् । बृह॒स्पतिः॑ । वृ॒ष॒भः । धा॒यि॒ । दे॒वः ।

सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

एव । महः । तुविऽजातः । तुविष्मान् । बृहस्पतिः । वृषभः । धायि । देवः ।

सः । नः । स्तुतः । वीरऽवत् । धातु । गोऽमत् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

evá ǀ maháḥ ǀ tuvi-jātáḥ ǀ túviṣmān ǀ bṛ́haspátiḥ ǀ vṛṣabháḥ ǀ dhāyi ǀ deváḥ ǀ

sáḥ ǀ naḥ ǀ stutáḥ ǀ vīrá-vat ǀ dhātu ǀ gó-mat ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

eva ǀ mahaḥ ǀ tuvi-jātaḥ ǀ tuviṣmān ǀ bṛhaspatiḥ ǀ vṛṣabhaḥ ǀ dhāyi ǀ devaḥ ǀ

saḥ ǀ naḥ ǀ stutaḥ ǀ vīra-vat ǀ dhātu ǀ go-mat ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

Verily [1], great [2], of many births <i.e. of divine and of human birth> [3], mighty [4] Brihaspati [5], the Bull [6], is established [7], the God [8]; let [13] him [9], hymned [11], hold [13] for us [10] hero-force [12] bearing cows (perceptions from supramental Svar) [14]; let {us} know [15] mighty [17] impelling force [16] that shall break swiftly through [18].

in Russian