SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 113

 

1. Info

To:    1: uṣas (ab); uṣas and rātri (cd);
2-20: uṣas
From:   kutsa āṅgirasa
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.113.01   (Mandala. Sukta. Rik)

1.8.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.071   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ ।

यथा॒ प्रसू॑ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥

Samhita Devanagari Nonaccented

इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।

यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारैक् ॥

Samhita transliteration accented

idám śréṣṭham jyótiṣām jyótirā́gāccitráḥ praketó ajaniṣṭa víbhvā ǀ

yáthā prásūtā savitúḥ savā́yam̐ evā́ rā́tryuṣáse yónimāraik ǁ

Samhita transliteration nonaccented

idam śreṣṭham jyotiṣām jyotirāgāccitraḥ praketo ajaniṣṭa vibhvā ǀ

yathā prasūtā savituḥ savāyam̐ evā rātryuṣase yonimāraik ǁ

Padapatha Devanagari Accented

इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । आ । अ॒गा॒त् । चि॒त्रः । प्र॒ऽके॒तः । अ॒ज॒नि॒ष्ट॒ । विऽभ्वा॑ ।

यथा॑ । प्रऽसू॑ता । स॒वि॒तुः । स॒वाय॑ । ए॒व । रात्री॑ । उ॒षसे॑ । योनि॑म् । अ॒रै॒क् ॥

Padapatha Devanagari Nonaccented

इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । आ । अगात् । चित्रः । प्रऽकेतः । अजनिष्ट । विऽभ्वा ।

यथा । प्रऽसूता । सवितुः । सवाय । एव । रात्री । उषसे । योनिम् । अरैक् ॥

Padapatha transliteration accented

idám ǀ śréṣṭham ǀ jyótiṣām ǀ jyótiḥ ǀ ā́ ǀ agāt ǀ citráḥ ǀ pra-ketáḥ ǀ ajaniṣṭa ǀ ví-bhvā ǀ

yáthā ǀ prá-sūtā ǀ savitúḥ ǀ savā́ya ǀ evá ǀ rā́trī ǀ uṣáse ǀ yónim ǀ araik ǁ

Padapatha transliteration nonaccented

idam ǀ śreṣṭham ǀ jyotiṣām ǀ jyotiḥ ǀ ā ǀ agāt ǀ citraḥ ǀ pra-ketaḥ ǀ ajaniṣṭa ǀ vi-bhvā ǀ

yathā ǀ pra-sūtā ǀ savituḥ ǀ savāya ǀ eva ǀ rātrī ǀ uṣase ǀ yonim ǀ araik ǁ

interlinear translation

This [1] best [2] light [4] of lights [3] has come [5+6], rich varied [7] wide-pervading [10] conscious perception [8] was born [9]; like [11] born {Dawn gives place} [12] for creation [14] of Savitri [13], as [15] Night [16] has leaved [19] the womb1 [18] for Dawn [17].

1 see note to 1.15.4

01.113.02   (Mandala. Sukta. Rik)

1.8.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.072   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः ।

स॒मा॒नबं॑धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥

Samhita Devanagari Nonaccented

रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।

समानबंधू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥

Samhita transliteration accented

rúśadvatsā rúśatī śvetyā́gādā́raigu kṛṣṇā́ sádanānyasyāḥ ǀ

samānábandhū amṛ́te anūcī́ dyā́vā várṇam carata āmināné ǁ

Samhita transliteration nonaccented

ruśadvatsā ruśatī śvetyāgādāraigu kṛṣṇā sadanānyasyāḥ ǀ

samānabandhū amṛte anūcī dyāvā varṇam carata āmināne ǁ

Padapatha Devanagari Accented

रुश॑त्ऽवत्सा । रुश॑ती । श्वे॒त्या । आ । अ॒गा॒त् । अरै॑क् । ऊं॒ इति॑ । कृ॒ष्णा । सद॑नानि । अ॒स्याः॒ ।

स॒मा॒नब॑न्धू॒ इति॑ स॒मा॒नऽब॑न्धू । अ॒मृते॒ इति॑ । अ॒नू॒ची इति॑ । द्यावा॑ । वर्ण॑म् । च॒र॒तः॒ । आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥

Padapatha Devanagari Nonaccented

रुशत्ऽवत्सा । रुशती । श्वेत्या । आ । अगात् । अरैक् । ऊं इति । कृष्णा । सदनानि । अस्याः ।

समानबन्धू इति समानऽबन्धू । अमृते इति । अनूची इति । द्यावा । वर्णम् । चरतः । आमिनाने इत्याऽमिनाने ॥

Padapatha transliteration accented

rúśat-vatsā ǀ rúśatī ǀ śvetyā́ ǀ ā́ ǀ agāt ǀ áraik ǀ ūṃ íti ǀ kṛṣṇā́ ǀ sádanāni ǀ asyāḥ ǀ

samānábandhū íti samāná-bandhū ǀ amṛ́te íti ǀ anūcī́ íti ǀ dyā́vā ǀ várṇam ǀ carataḥ ǀ āmināné ítyā-mināné ǁ

Padapatha transliteration nonaccented

ruśat-vatsā ǀ ruśatī ǀ śvetyā ǀ ā ǀ agāt ǀ araik ǀ ūṃ iti ǀ kṛṣṇā ǀ sadanāni ǀ asyāḥ ǀ

samānabandhū iti samāna-bandhū ǀ amṛte iti ǀ anūcī iti ǀ dyāvā ǀ varṇam ǀ carataḥ ǀ āmināne ityā-mināne ǁ

interlinear translation

Having bright calves [1] shining [2], brilliant [3] {she} has come [4+5], and now [7] the black one [8] has yielded [6] her [10] seats [9]; {they} having one common lover [11], immortals [12], following one after another [13] Night and Day [14] move [16] changing [17] varna <colour, quality> [15].

01.113.03   (Mandala. Sukta. Rik)

1.8.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.073   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स॒मा॒नो अध्वा॒ स्वस्रो॑रनं॒तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे ।

न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥

Samhita Devanagari Nonaccented

समानो अध्वा स्वस्रोरनंतस्तमन्यान्या चरतो देवशिष्टे ।

न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥

Samhita transliteration accented

samānó ádhvā svásroranantástámanyā́nyā carato deváśiṣṭe ǀ

ná methete ná tasthatuḥ suméke náktoṣā́sā sámanasā vírūpe ǁ

Samhita transliteration nonaccented

samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe ǀ

na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe ǁ

Padapatha Devanagari Accented

स॒मा॒नः । अध्वा॑ । स्वस्रोः॑ । अ॒न॒न्तः । तम् । अ॒न्याऽअ॑न्या । च॒र॒तः॒ । दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे ।

न । मे॒थे॒ते॒ इति॑ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । नक्तो॒षसा॑ । सऽम॑नसा । विरू॑पे॒ इति॒ विऽरू॑पे ॥

Padapatha Devanagari Nonaccented

समानः । अध्वा । स्वस्रोः । अनन्तः । तम् । अन्याऽअन्या । चरतः । देवशिष्टे इति देवऽशिष्टे ।

न । मेथेते इति । न । तस्थतुः । सुमेके इति सुऽमेके । नक्तोषसा । सऽमनसा । विरूपे इति विऽरूपे ॥

Padapatha transliteration accented

samānáḥ ǀ ádhvā ǀ svásroḥ ǀ anantáḥ ǀ tám ǀ anyā́-anyā ǀ carataḥ ǀ deváśiṣṭe íti devá-śiṣṭe ǀ

ná ǀ methete íti ǀ ná ǀ tasthatuḥ ǀ suméke íti su-méke ǀ náktoṣásā ǀ sá-manasā ǀ vírūpe íti ví-rūpe ǁ

Padapatha transliteration nonaccented

samānaḥ ǀ adhvā ǀ svasroḥ ǀ anantaḥ ǀ tam ǀ anyā-anyā ǀ carataḥ ǀ devaśiṣṭe iti deva-śiṣṭe ǀ

na ǀ methete iti ǀ na ǀ tasthatuḥ ǀ sumeke iti su-meke ǀ naktoṣasā ǀ sa-manasā ǀ virūpe iti vi-rūpe ǁ

interlinear translation

Common {is} [1] the path [2] of the {two} sisters [3] infinite [4], by it [5] the one and the another [6] move [7], taught by the gods [8]; do not [9] join [10], do not [11] stand [12] firmly [13], Night and Down [14] with one mind [15], with different forms [16].

01.113.04   (Mandala. Sukta. Rik)

1.8.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.074   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः ।

प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

Samhita Devanagari Nonaccented

भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।

प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥

Samhita transliteration accented

bhā́svatī netrī́ sūnṛ́tānāmáceti citrā́ ví dúro na āvaḥ ǀ

prā́rpyā jágadvyú no rāyó akhyaduṣā́ ajīgarbhúvanāni víśvā ǁ

Samhita transliteration nonaccented

bhāsvatī netrī sūnṛtānāmaceti citrā vi duro na āvaḥ ǀ

prārpyā jagadvyu no rāyo akhyaduṣā ajīgarbhuvanāni viśvā ǁ

Padapatha Devanagari Accented

भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । अचे॑ति । चि॒त्रा । वि । दुरः॑ । नः॒ । आ॒व॒रित्या॑वः ।

प्र॒ऽअर्प्य॑ । जग॑त् । वि । ऊं॒ इति॑ । नः॒ । रा॒यः । अ॒ख्य॒त् । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

Padapatha Devanagari Nonaccented

भास्वती । नेत्री । सूनृतानाम् । अचेति । चित्रा । वि । दुरः । नः । आवरित्यावः ।

प्रऽअर्प्य । जगत् । वि । ऊं इति । नः । रायः । अख्यत् । उषाः । अजीगः । भुवनानि । विश्वा ॥

Padapatha transliteration accented

bhā́svatī ǀ netrī́ ǀ sūnṛ́tānām ǀ áceti ǀ citrā́ ǀ ví ǀ dúraḥ ǀ naḥ ǀ āvarítyāvaḥ ǀ

pra-árpya ǀ jágat ǀ ví ǀ ūṃ íti ǀ naḥ ǀ rāyáḥ ǀ akhyat ǀ uṣā́ḥ ǀ ajīgaḥ ǀ bhúvanāni ǀ víśvā ǁ

Padapatha transliteration nonaccented

bhāsvatī ǀ netrī ǀ sūnṛtānām ǀ aceti ǀ citrā ǀ vi ǀ duraḥ ǀ naḥ ǀ āvarityāvaḥ ǀ

pra-arpya ǀ jagat ǀ vi ǀ ūṃ iti ǀ naḥ ǀ rāyaḥ ǀ akhyat ǀ uṣāḥ ǀ ajīgaḥ ǀ bhuvanāni ǀ viśvā ǁ

interlinear translation

The bright [1] leader [2] of true word [3], {she,} of various lights [5], was manifested in consciousness [4], burst open [6+9] doors [7] for us [8], setting [10] the world [11] in motion [10] and now [13] for us [14] revealed [12+16] riches [15], Dawn [17] awoke [18] all [20] worlds [19].

01.113.05   (Mandala. Sukta. Rik)

1.8.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.075   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वं ।

द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

Samhita Devanagari Nonaccented

जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वं ।

दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥

Samhita transliteration accented

jihmaśyé cáritave maghónyābhogáya iṣṭáye rāyá u tvam ǀ

dabhrám páśyadbhya urviyā́ vicákṣa uṣā́ ajīgarbhúvanāni víśvā ǁ

Samhita transliteration nonaccented

jihmaśye caritave maghonyābhogaya iṣṭaye rāya u tvam ǀ

dabhram paśyadbhya urviyā vicakṣa uṣā ajīgarbhuvanāni viśvā ǁ

Padapatha Devanagari Accented

जि॒ह्म॒ऽश्ये॑ । चरि॑तवे । म॒घोनी॑ । आ॒ऽभो॒गये॑ । इ॒ष्टये॑ । रा॒ये । ऊं॒ इति॑ । त्व॒म् ।

द॒भ्रम् । पश्य॑त्ऽभ्यः । उ॒र्वि॒या । वि॒ऽचक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

Padapatha Devanagari Nonaccented

जिह्मऽश्ये । चरितवे । मघोनी । आऽभोगये । इष्टये । राये । ऊं इति । त्वम् ।

दभ्रम् । पश्यत्ऽभ्यः । उर्विया । विऽचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥

Padapatha transliteration accented

jihma-śyé ǀ cáritave ǀ maghónī ǀ ā-bhogáye ǀ iṣṭáye ǀ rāyé ǀ ūṃ íti ǀ tvam ǀ

dabhrám ǀ páśyat-bhyaḥ ǀ urviyā́ ǀ vi-cákṣe ǀ uṣā́ḥ ǀ ajīgaḥ ǀ bhúvanāni ǀ víśvā ǁ

Padapatha transliteration nonaccented

jihma-śye ǀ caritave ǀ maghonī ǀ ā-bhogaye ǀ iṣṭaye ǀ rāye ǀ ūṃ iti ǀ tvam ǀ

dabhram ǀ paśyat-bhyaḥ ǀ urviyā ǀ vi-cakṣe ǀ uṣāḥ ǀ ajīgaḥ ǀ bhuvanāni ǀ viśvā ǁ

interlinear translation

Impress of riches [3], {she awoke} the lying one [1] to move [2], another [8] for enjoyment [4], for searching [5], for riches [6]; {them who} see [10] little [9] to [12] see [12] widely [11], Dawn [13] awoke [14] all [16] worlds [15].

01.113.06   (Mandala. Sukta. Rik)

1.8.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.076   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै ।

विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

Samhita Devanagari Nonaccented

क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।

विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥

Samhita transliteration accented

kṣatrā́ya tvam śrávase tvam mahīyā́ iṣṭáye tvamárthamiva tvamityái ǀ

vísadṛśā jīvitā́bhipracákṣa uṣā́ ajīgarbhúvanāni víśvā ǁ

Samhita transliteration nonaccented

kṣatrāya tvam śravase tvam mahīyā iṣṭaye tvamarthamiva tvamityai ǀ

visadṛśā jīvitābhipracakṣa uṣā ajīgarbhuvanāni viśvā ǁ

Padapatha Devanagari Accented

क्ष॒त्राय॑ । त्व॒म् । श्रव॑से । त्व॒म् । म॒ही॒यै । इ॒ष्टये॑ । त्व॒म् । अर्थ॑म्ऽइव । त्व॒म् । इ॒त्यै ।

विऽस॑दृशा । जी॒वि॒ता । अ॒भि॒ऽप्र॒चक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

Padapatha Devanagari Nonaccented

क्षत्राय । त्वम् । श्रवसे । त्वम् । महीयै । इष्टये । त्वम् । अर्थम्ऽइव । त्वम् । इत्यै ।

विऽसदृशा । जीविता । अभिऽप्रचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥

Padapatha transliteration accented

kṣatrā́ya ǀ tvam ǀ śrávase ǀ tvam ǀ mahīyái ǀ iṣṭáye ǀ tvam ǀ ártham-iva ǀ tvam ǀ ityái ǀ

ví-sadṛśā ǀ jīvitā́ ǀ abhi-pracákṣe ǀ uṣā́ḥ ǀ ajīgaḥ ǀ bhúvanāni ǀ víśvā ǁ

Padapatha transliteration nonaccented

kṣatrāya ǀ tvam ǀ śravase ǀ tvam ǀ mahīyai ǀ iṣṭaye ǀ tvam ǀ artham-iva ǀ tvam ǀ ityai ǀ

vi-sadṛśā ǀ jīvitā ǀ abhi-pracakṣe ǀ uṣāḥ ǀ ajīgaḥ ǀ bhuvanāni ǀ viśvā ǁ

interlinear translation

{She awoke} one [2] for strength in battle [1], another [4] – for hearing {of the Truth} <i.e. for inspired knowledge> [3], another [7] for search [6], for the bliss [5], another [9] – for the motion [10] to goal [8]; different [11] living [12] – to see [13], Dawn [14] awoke [15] all [17] worlds [16].

01.113.07   (Mandala. Sukta. Rik)

1.8.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.077   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छंती॑ युव॒तिः शु॒क्रवा॑साः ।

विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥

Samhita Devanagari Nonaccented

एषा दिवो दुहिता प्रत्यदर्शि व्युच्छंती युवतिः शुक्रवासाः ।

विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥

Samhita transliteration accented

eṣā́ divó duhitā́ prátyadarśi vyucchántī yuvatíḥ śukrávāsāḥ ǀ

víśvasyéśānā pā́rthivasya vásva úṣo adyéhá subhage vyúccha ǁ

Samhita transliteration nonaccented

eṣā divo duhitā pratyadarśi vyucchantī yuvatiḥ śukravāsāḥ ǀ

viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vyuccha ǁ

Padapatha Devanagari Accented

ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । वि॒ऽउ॒च्छन्ती॑ । यु॒व॒तिः । शु॒क्रऽवा॑साः ।

विश्व॑स्य । ईशा॑ना । पार्थि॑वस्य । वस्वः॑ । उषः॑ । अ॒द्य । इ॒ह । सु॒ऽभ॒गे॒ । वि । उ॒च्छ॒ ॥

Padapatha Devanagari Nonaccented

एषा । दिवः । दुहिता । प्रति । अदर्शि । विऽउच्छन्ती । युवतिः । शुक्रऽवासाः ।

विश्वस्य । ईशाना । पार्थिवस्य । वस्वः । उषः । अद्य । इह । सुऽभगे । वि । उच्छ ॥

Padapatha transliteration accented

eṣā́ ǀ diváḥ ǀ duhitā́ ǀ práti ǀ adarśi ǀ vi-ucchántī ǀ yuvatíḥ ǀ śukrá-vāsāḥ ǀ

víśvasya ǀ ī́śānā ǀ pā́rthivasya ǀ vásvaḥ ǀ úṣaḥ ǀ adyá ǀ ihá ǀ su-bhage ǀ ví ǀ uccha ǁ

Padapatha transliteration nonaccented

eṣā ǀ divaḥ ǀ duhitā ǀ prati ǀ adarśi ǀ vi-ucchantī ǀ yuvatiḥ ǀ śukra-vāsāḥ ǀ

viśvasya ǀ īśānā ǀ pārthivasya ǀ vasvaḥ ǀ uṣaḥ ǀ adya ǀ iha ǀ su-bhage ǀ vi ǀ uccha ǁ

interlinear translation

This [1] daughter [3] of Heaven [2] towards {us} [4] reveal herself [5], shining out [6], young [7], in bright robe [8]; empress [10] of all [9] earth [11] wealth [12], O Dawn [13], now [14] here [15], O blissful [16], do lighten [18] widely [17].

01.113.08   (Mandala. Sukta. Rik)

1.8.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.078   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनां ।

व्यु॒च्छंती॑ जी॒वमु॑दी॒रयं॑त्यु॒षा मृ॒तं कं च॒न बो॒धयं॑ती ॥

Samhita Devanagari Nonaccented

परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनां ।

व्युच्छंती जीवमुदीरयंत्युषा मृतं कं चन बोधयंती ॥

Samhita transliteration accented

parāyatīnā́mánveti pā́tha āyatīnā́m prathamā́ śáśvatīnām ǀ

vyucchántī jīvámudīráyantyuṣā́ mṛtám kám caná bodháyantī ǁ

Samhita transliteration nonaccented

parāyatīnāmanveti pātha āyatīnām prathamā śaśvatīnām ǀ

vyucchantī jīvamudīrayantyuṣā mṛtam kam cana bodhayantī ǁ

Padapatha Devanagari Accented

प॒रा॒ऽय॒ती॒नाम् । अनु॑ । ए॒ति॒ । पाथः॑ । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । शश्व॑तीनाम् ।

वि॒ऽउ॒च्छन्ती॑ । जी॒वम् । उ॒त्ऽई॒रय॑न्ती । उ॒षाः । मृ॒तम् । कम् । च॒न । बो॒धय॑न्ती ॥

Padapatha Devanagari Nonaccented

पराऽयतीनाम् । अनु । एति । पाथः । आऽयतीनाम् । प्रथमा । शश्वतीनाम् ।

विऽउच्छन्ती । जीवम् । उत्ऽईरयन्ती । उषाः । मृतम् । कम् । चन । बोधयन्ती ॥

Padapatha transliteration accented

parā-yatīnā́m ǀ ánu ǀ eti ǀ pā́thaḥ ǀ ā-yatīnā́m ǀ prathamā́ ǀ śáśvatīnām ǀ

vi-ucchántī ǀ jīvám ǀ ut-īráyantī ǀ uṣā́ḥ ǀ mṛtám ǀ kám ǀ caná ǀ bodháyantī ǁ

Padapatha transliteration nonaccented

parā-yatīnām ǀ anu ǀ eti ǀ pāthaḥ ǀ ā-yatīnām ǀ prathamā ǀ śaśvatīnām ǀ

vi-ucchantī ǀ jīvam ǀ ut-īrayantī ǀ uṣāḥ ǀ mṛtam ǀ kam ǀ cana ǀ bodhayantī ǁ

interlinear translation

By path [4] of {dawns} passed beyond [1] {she} goes [3] in front [6] of continual [7] future {dawns} [5]; shining out [8] Dawn [11], rising up [10] the living one [9] and not [14] arising [15] the dead one1 [12].

1 Sri Aurobindo (1916): Dawn awakes someone who was dead – an inner interpretation where spiritual illumination can awake and change life of man who was before dead for higher life. Nevertheless in literal translation cana is “and not” and all phrase is “and not awaking the dead”, an obvious fact of outer life and Rishi was forced to tie himself to it if he wanted to preserve the figure of outer dawn which would be definitively destroyed if he declared that Dawn resurrects the dead. Perhaps Rishi meant here another fact that after some bright moments of illumination man, who is dead for higher life, usually is not changed radically and returns into his inner torpor.

01.113.09   (Mandala. Sukta. Rik)

1.8.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.079   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य ।

यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ॥

Samhita Devanagari Nonaccented

उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।

यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥

Samhita transliteration accented

úṣo yádagním samídhe cakártha ví yádā́vaścákṣasā sū́ryasya ǀ

yánmā́nuṣānyakṣyámāṇām̐ ájīgastáddevéṣu cakṛṣe bhadrámapnaḥ ǁ

Samhita transliteration nonaccented

uṣo yadagnim samidhe cakartha vi yadāvaścakṣasā sūryasya ǀ

yanmānuṣānyakṣyamāṇām̐ ajīgastaddeveṣu cakṛṣe bhadramapnaḥ ǁ

Padapatha Devanagari Accented

उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य ।

यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥

Padapatha Devanagari Nonaccented

उषः । यत् । अग्निम् । सम्ऽइधे । चकर्थ । वि । यत् । आवः । चक्षसा । सूर्यस्य ।

यत् । मानुषान् । यक्ष्यमाणान् । अजीगरिति । तत् । देवेषु । चकृषे । भद्रम् । अप्नः ॥

Padapatha transliteration accented

úṣaḥ ǀ yát ǀ agním ǀ sam-ídhe ǀ cakártha ǀ ví ǀ yát ǀ ā́vaḥ ǀ cákṣasā ǀ sū́ryasya ǀ

yát ǀ mā́nuṣān ǀ yakṣyámāṇān ǀ ájīgaríti ǀ tát ǀ devéṣu ǀ cakṛṣe ǀ bhadrám ǀ ápnaḥ ǁ

Padapatha transliteration nonaccented

uṣaḥ ǀ yat ǀ agnim ǀ sam-idhe ǀ cakartha ǀ vi ǀ yat ǀ āvaḥ ǀ cakṣasā ǀ sūryasya ǀ

yat ǀ mānuṣān ǀ yakṣyamāṇān ǀ ajīgariti ǀ tat ǀ deveṣu ǀ cakṛṣe ǀ bhadram ǀ apnaḥ ǁ

interlinear translation

O Dawn [1], when [2] {thou} hast made [5] Agni [3] {ready} for kindling [4], when [7] cherishedst [8] by eye [9] of the Sun [10], when [11] hast awoke [14] people [12] that will sacrifice [13], {then thou} hast accomplished [17] that [15] happy [18] labour [19] in the gods [16].

01.113.10   (Mandala. Sukta. Rik)

1.8.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.080   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् ।

अनु॒ पूर्वाः॑ कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥

Samhita Devanagari Nonaccented

कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।

अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥

Samhita transliteration accented

kíyātyā́ yátsamáyā bhávāti yā́ vyūṣúryā́śca nūnám vyucchā́n ǀ

ánu pū́rvāḥ kṛpate vāvaśānā́ pradī́dhyānā jóṣamanyā́bhireti ǁ

Samhita transliteration nonaccented

kiyātyā yatsamayā bhavāti yā vyūṣuryāśca nūnam vyucchān ǀ

anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣamanyābhireti ǁ

Padapatha Devanagari Accented

किय॑ति । आ । यत् । स॒मया॑ । भवा॑ति । याः । वि॒ऽऊ॒षुः । याः । च॒ । नू॒नम् । वि॒ऽउ॒च्छान् ।

अनु॑ । पूर्वाः॑ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒ऽदीध्या॑ना । जोष॑म् । अ॒न्याभिः॑ । ए॒ति॒ ॥

Padapatha Devanagari Nonaccented

कियति । आ । यत् । समया । भवाति । याः । विऽऊषुः । याः । च । नूनम् । विऽउच्छान् ।

अनु । पूर्वाः । कृपते । वावशाना । प्रऽदीध्याना । जोषम् । अन्याभिः । एति ॥

Padapatha transliteration accented

kíyati ǀ ā́ ǀ yát ǀ samáyā ǀ bhávāti ǀ yā́ḥ ǀ vi-ūṣúḥ ǀ yā́ḥ ǀ ca ǀ nūnám ǀ vi-ucchā́n ǀ

ánu ǀ pū́rvāḥ ǀ kṛpate ǀ vāvaśānā́ ǀ pra-dī́dhyānā ǀ jóṣam ǀ anyā́bhiḥ ǀ eti ǁ

Padapatha transliteration nonaccented

kiyati ǀ ā ǀ yat ǀ samayā ǀ bhavāti ǀ yāḥ ǀ vi-ūṣuḥ ǀ yāḥ ǀ ca ǀ nūnam ǀ vi-ucchān ǀ

anu ǀ pūrvāḥ ǀ kṛpate ǀ vāvaśānā ǀ pra-dīdhyānā ǀ joṣam ǀ anyābhiḥ ǀ eti ǁ

interlinear translation

Since what time [1], when [3] will {she} be [5] equal [4] to those that [6] have shined out [7] and [9] to those that [8] will shine out [11] now [10]? Voiceful [15], {she} longs [14] for the first ones [13], goes [19] aspiring [16] by her will [17] with the other ones <i.e. with the future Dawns> [18].

01.113.11   (Mandala. Sukta. Rik)

1.8.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.081   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छंती॑मु॒षसं॒ मर्त्या॑सः ।

अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते यं॑ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥

Samhita Devanagari Nonaccented

ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छंतीमुषसं मर्त्यासः ।

अस्माभिरू नु प्रतिचक्ष्याभूदो ते यंति ये अपरीषु पश्यान् ॥

Samhita transliteration accented

īyúṣṭé yé pū́rvatarāmápaśyanvyucchántīmuṣásam mártyāsaḥ ǀ

asmā́bhirū nú praticákṣyābhūdó té yanti yé aparī́ṣu páśyān ǁ

Samhita transliteration nonaccented

īyuṣṭe ye pūrvatarāmapaśyanvyucchantīmuṣasam martyāsaḥ ǀ

asmābhirū nu praticakṣyābhūdo te yanti ye aparīṣu paśyān ǁ

Padapatha Devanagari Accented

ई॒युः । ते । ये । पूर्व॑ऽतराम् । अप॑श्यन् । वि॒ऽउ॒च्छन्ती॑म् । उ॒षस॑म् । मर्त्या॑सः ।

अ॒स्माभिः॑ । ऊं॒ इति॑ । नु । प्र॒ति॒ऽचक्ष्या॑ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्या॑न् ॥

Padapatha Devanagari Nonaccented

ईयुः । ते । ये । पूर्वऽतराम् । अपश्यन् । विऽउच्छन्तीम् । उषसम् । मर्त्यासः ।

अस्माभिः । ऊं इति । नु । प्रतिऽचक्ष्या । अभूत् । ओ इति । ते । यन्ति । ये । अपरीषु । पश्यान् ॥

Padapatha transliteration accented

īyúḥ ǀ té ǀ yé ǀ pū́rva-tarām ǀ ápaśyan ǀ vi-ucchántīm ǀ uṣásam ǀ mártyāsaḥ ǀ

asmā́bhiḥ ǀ ūṃ íti ǀ nú ǀ prati-cákṣyā ǀ abhūt ǀ ó íti ǀ té ǀ yanti ǀ yé ǀ aparī́ṣu ǀ páśyān ǁ

Padapatha transliteration nonaccented

īyuḥ ǀ te ǀ ye ǀ pūrva-tarām ǀ apaśyan ǀ vi-ucchantīm ǀ uṣasam ǀ martyāsaḥ ǀ

asmābhiḥ ǀ ūṃ iti ǀ nu ǀ prati-cakṣyā ǀ abhūt ǀ o iti ǀ te ǀ yanti ǀ ye ǀ aparīṣu ǀ paśyān ǁ

interlinear translation

Gone are [1] those [2] mortals [8] who [3] have saw [5] previous [4] shining [6] Dawn [7], and now [10+11] {Dawn} was born [13] seen [12] by us [9], and [14] those [15] are coming [16] that [17] amid later {mortals} [18] will be seen [19].

01.113.12   (Mandala. Sukta. Rik)

1.8.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.082   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रयं॑ती ।

सु॒मं॒ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥

Samhita Devanagari Nonaccented

यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयंती ।

सुमंगलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥

Samhita transliteration accented

yāvayáddveṣā ṛtapā́ ṛtejā́ḥ sumnāvárī sūnṛ́tā īráyantī ǀ

sumaṅgalī́rbíbhratī devávītimihā́dyóṣaḥ śréṣṭhatamā vyúccha ǁ

Samhita transliteration nonaccented

yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī ǀ

sumaṅgalīrbibhratī devavītimihādyoṣaḥ śreṣṭhatamā vyuccha ǁ

Padapatha Devanagari Accented

य॒व॒यत्ऽद्वे॑षाः । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । सु॒म्न॒ऽवरी॑ । सू॒नृताः॑ । ई॒रय॑न्ती ।

सु॒ऽम॒ङ्ग॒लीः । बिभ्र॑ती । दे॒वऽवी॑तिम् । इ॒ह । अ॒द्य । उ॒षः॒ । श्रेष्ठ॑ऽतमा । वि । उ॒च्छ॒ ॥

Padapatha Devanagari Nonaccented

यवयत्ऽद्वेषाः । ऋतऽपाः । ऋतेऽजाः । सुम्नऽवरी । सूनृताः । ईरयन्ती ।

सुऽमङ्गलीः । बिभ्रती । देवऽवीतिम् । इह । अद्य । उषः । श्रेष्ठऽतमा । वि । उच्छ ॥

Padapatha transliteration accented

yavayát-dveṣāḥ ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǀ sumna-várī ǀ sūnṛ́tāḥ ǀ īráyantī ǀ

su-maṅgalī́ḥ ǀ bíbhratī ǀ devá-vītim ǀ ihá ǀ adyá ǀ uṣaḥ ǀ śréṣṭha-tamā ǀ ví ǀ uccha ǁ

Padapatha transliteration nonaccented

yavayat-dveṣāḥ ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǀ sumna-varī ǀ sūnṛtāḥ ǀ īrayantī ǀ

su-maṅgalīḥ ǀ bibhratī ǀ deva-vītim ǀ iha ǀ adya ǀ uṣaḥ ǀ śreṣṭha-tamā ǀ vi ǀ uccha ǁ

interlinear translation

Driving away the Enemy [1], guardian of the Truth [2], born in the Truth [3], full of the bliss [4], impelling [6] true words [5] leading to happiness [7], bringing [8] advent of the gods [9], here [10] now [11], O Dawn [12], do shine out [14+15], most excellent [13].

01.113.13   (Mandala. Sukta. Rik)

1.8.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.083   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ ।

अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभिः॑ ॥

Samhita Devanagari Nonaccented

शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।

अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः ॥

Samhita transliteration accented

śáśvatpuróṣā́ vyúvāsa devyátho adyédám vyā́vo maghónī ǀ

átho vyúcchādúttarām̐ ánu dyū́najárāmṛ́tā carati svadhā́bhiḥ ǁ

Samhita transliteration nonaccented

śaśvatpuroṣā vyuvāsa devyatho adyedam vyāvo maghonī ǀ

atho vyucchāduttarām̐ anu dyūnajarāmṛtā carati svadhābhiḥ ǁ

Padapatha Devanagari Accented

शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ ।

अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥

Padapatha Devanagari Nonaccented

शश्वत् । पुरा । उषाः । वि । उवास । देवी । अथो इति । अद्य । इदम् । वि । आवः । मघोनी ।

अथो इति । वि । उच्छात् । उत्ऽतरान् । अनु । द्यून् । अजरा । अमृता । चरति । स्वधाभिः ॥

Padapatha transliteration accented

śáśvat ǀ purā́ ǀ uṣā́ḥ ǀ ví ǀ uvāsa ǀ devī́ ǀ átho íti ǀ adyá ǀ idám ǀ ví ǀ āvaḥ ǀ maghónī ǀ

átho íti ǀ ví ǀ ucchāt ǀ út-tarān ǀ ánu ǀ dyū́n ǀ ajárā ǀ amṛ́tā ǀ carati ǀ svadhā́bhiḥ ǁ

Padapatha transliteration nonaccented

śaśvat ǀ purā ǀ uṣāḥ ǀ vi ǀ uvāsa ǀ devī ǀ atho iti ǀ adya ǀ idam ǀ vi ǀ āvaḥ ǀ maghonī ǀ

atho iti ǀ vi ǀ ucchāt ǀ ut-tarān ǀ anu ǀ dyūn ǀ ajarā ǀ amṛtā ǀ carati ǀ svadhābhiḥ ǁ

interlinear translation

Continually [1] before [2] Dawn [3] shined out [4+5], the goddess [6], and [7] now [8] here [9] has widened [10+11], O Empress of riches [12], then [13] let {her} grow bright [14+15] into supreme [16] Days [18], ageless [19], immortal [20], {she} moves [21] by own self-laws [22].

01.113.14   (Mandala. Sukta. Rik)

1.8.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.084   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

व्यं१॒॑जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः ।

प्र॒बो॒धयं॑त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥

Samhita Devanagari Nonaccented

व्यंजिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।

प्रबोधयंत्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥

Samhita transliteration accented

vyáñjíbhirdivá ā́tāsvadyaudápa kṛṣṇā́m nirṇíjam devyā́vaḥ ǀ

prabodháyantyaruṇébhiráśvairóṣā́ yāti suyújā ráthena ǁ

Samhita transliteration nonaccented

vyañjibhirdiva ātāsvadyaudapa kṛṣṇām nirṇijam devyāvaḥ ǀ

prabodhayantyaruṇebhiraśvairoṣā yāti suyujā rathena ǁ

Padapatha Devanagari Accented

वि । अ॒ञ्जिऽभिः॑ । दि॒वः । आता॑सु । अ॒द्यौ॒त् । अप॑ । कृ॒ष्णाम् । निः॒ऽनिज॑म् । दे॒वी । आ॒व॒रित्या॑वः ।

प्र॒ऽबो॒धय॑न्ती । अ॒रु॒णेभिः॑ । अश्वैः॑ । आ । उ॒षाः । या॒ति॒ । सु॒ऽयुजा॑ । रथे॑न ॥

Padapatha Devanagari Nonaccented

वि । अञ्जिऽभिः । दिवः । आतासु । अद्यौत् । अप । कृष्णाम् । निःऽनिजम् । देवी । आवरित्यावः ।

प्रऽबोधयन्ती । अरुणेभिः । अश्वैः । आ । उषाः । याति । सुऽयुजा । रथेन ॥

Padapatha transliteration accented

ví ǀ añjí-bhiḥ ǀ diváḥ ǀ ā́tāsu ǀ adyaut ǀ ápa ǀ kṛṣṇā́m ǀ niḥ-níjam ǀ devī́ ǀ āvarítyāvaḥ ǀ

pra-bodháyantī ǀ aruṇébhiḥ ǀ áśvaiḥ ǀ ā́ ǀ uṣā́ḥ ǀ yāti ǀ su-yújā ǀ ráthena ǁ

Padapatha transliteration nonaccented

vi ǀ añji-bhiḥ ǀ divaḥ ǀ ātāsu ǀ adyaut ǀ apa ǀ kṛṣṇām ǀ niḥ-nijam ǀ devī ǀ āvarityāvaḥ ǀ

pra-bodhayantī ǀ aruṇebhiḥ ǀ aśvaiḥ ǀ ā ǀ uṣāḥ ǀ yāti ǀ su-yujā ǀ rathena ǁ

interlinear translation

The goddess [9] has shone forth [1+5] by lustres [2] in sides [4] of Heaven [3], hid [6+10] black [7] robe [8]; awaking [11] Dawn [15] comes [14+16] with ruddy [12] horses [13], with perfectly yoked [17] chariot [18].

01.113.15   (Mandala. Sukta. Rik)

1.8.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.085   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ॒वहं॑ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना ।

ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥

Samhita Devanagari Nonaccented

आवहंती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।

ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥

Samhita transliteration accented

āváhantī póṣyā vā́ryāṇi citrám ketúm kṛṇute cékitānā ǀ

īyúṣīṇāmupamā́ śáśvatīnām vibhātīnā́m prathamóṣā́ vyáśvait ǁ

Samhita transliteration nonaccented

āvahantī poṣyā vāryāṇi citram ketum kṛṇute cekitānā ǀ

īyuṣīṇāmupamā śaśvatīnām vibhātīnām prathamoṣā vyaśvait ǁ

Padapatha Devanagari Accented

आ॒ऽवह॑न्ती । पोष्या॑ । वार्या॑णि । चि॒त्रम् । के॒तुम् । कृ॒णु॒ते॒ । चेकि॑ताना ।

ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । वि॒ऽभा॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒श्वै॒त् ॥

Padapatha Devanagari Nonaccented

आऽवहन्ती । पोष्या । वार्याणि । चित्रम् । केतुम् । कृणुते । चेकिताना ।

ईयुषीणाम् । उपऽमा । शश्वतीनाम् । विऽभातीनाम् । प्रथमा । उषाः । वि । अश्वैत् ॥

Padapatha transliteration accented

ā-váhantī ǀ póṣyā ǀ vā́ryāṇi ǀ citrám ǀ ketúm ǀ kṛṇute ǀ cékitānā ǀ

īyúṣīṇām ǀ upa-mā́ ǀ śáśvatīnām ǀ vi-bhātīnā́m ǀ prathamā́ ǀ uṣā́ḥ ǀ ví ǀ aśvait ǁ

Padapatha transliteration nonaccented

ā-vahantī ǀ poṣyā ǀ vāryāṇi ǀ citram ǀ ketum ǀ kṛṇute ǀ cekitānā ǀ

īyuṣīṇām ǀ upa-mā ǀ śaśvatīnām ǀ vi-bhātīnām ǀ prathamā ǀ uṣāḥ ǀ vi ǀ aśvait ǁ

interlinear translation

Bringing [1] desirable boons [3] causing thriving [2], knowing [7], {she} forms [6] various [4] intuition [5]; highest [9] of gone ones [8], the first [12] of continuous [10] widely lightful ones [11], Dawn [13] has shined [14+15].

01.113.16   (Mandala. Sukta. Rik)

1.8.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.086   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति ।

आरै॒क्पंथां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति ।

आरैक्पंथां यातवे सूर्यायागन्म यत्र प्रतिरंत आयुः ॥

Samhita transliteration accented

údīrdhvam jīvó ásurna ā́gādápa prā́gāttáma ā́ jyótireti ǀ

ā́raikpánthām yā́tave sū́ryāyā́ganma yátra pratiránta ā́yuḥ ǁ

Samhita transliteration nonaccented

udīrdhvam jīvo asurna āgādapa prāgāttama ā jyotireti ǀ

āraikpanthām yātave sūryāyāganma yatra pratiranta āyuḥ ǁ

Padapatha Devanagari Accented

उत् । ई॒र्ध्व॒म् । जी॒वः । असुः॑ । नः॒ । आ । अ॒गा॒त् । अप॑ । प्र । अ॒गा॒त् । तमः॑ । आ । ज्योतिः॑ । ए॒ति॒ ।

अरै॑क् । पन्था॑म् । यात॑वे । सूर्या॑य । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

उत् । ईर्ध्वम् । जीवः । असुः । नः । आ । अगात् । अप । प्र । अगात् । तमः । आ । ज्योतिः । एति ।

अरैक् । पन्थाम् । यातवे । सूर्याय । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥

Padapatha transliteration accented

út ǀ īrdhvam ǀ jīváḥ ǀ ásuḥ ǀ naḥ ǀ ā́ ǀ agāt ǀ ápa ǀ prá ǀ agāt ǀ támaḥ ǀ ā́ ǀ jyótiḥ ǀ eti ǀ

áraik ǀ pánthām ǀ yā́tave ǀ sū́ryāya ǀ áganma ǀ yátra ǀ pra-tiránte ǀ ā́yuḥ ǁ

Padapatha transliteration nonaccented

ut ǀ īrdhvam ǀ jīvaḥ ǀ asuḥ ǀ naḥ ǀ ā ǀ agāt ǀ apa ǀ pra ǀ agāt ǀ tamaḥ ǀ ā ǀ jyotiḥ ǀ eti ǀ

araik ǀ panthām ǀ yātave ǀ sūryāya ǀ aganma ǀ yatra ǀ pra-tirante ǀ āyuḥ ǁ

interlinear translation

Arise [1+2]! Life [3], force [4] has came [6+7] to us [5], away [8] Darkness [11] has gone [9+10], Light [13] arrives [12+14]; {she} has cleared out [15] the path [16] for the journey [17] of the Sun [18], {we} have arrived [19] to that {point} where [20] life [22] is carried over [21].

01.113.17   (Mandala. Sukta. Rik)

1.8.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.087   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः ।

अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥

Samhita Devanagari Nonaccented

स्यूमना वाच उदियर्ति वह्निः स्तवानो रेभ उषसो विभातीः ।

अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥

Samhita transliteration accented

syū́manā vācá údiyarti váhniḥ stávāno rebhá uṣáso vibhātī́ḥ ǀ

adyā́ táduccha gṛṇaté maghonyasmé ā́yurní didīhi prajā́vat ǁ

Samhita transliteration nonaccented

syūmanā vāca udiyarti vahniḥ stavāno rebha uṣaso vibhātīḥ ǀ

adyā taduccha gṛṇate maghonyasme āyurni didīhi prajāvat ǁ

Padapatha Devanagari Accented

स्यूम॑ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः॑ । स्तवा॑नः । रे॒भः । उ॒षसः॑ । वि॒ऽभा॒तीः ।

अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति॑ । आयुः॑ । नि । दि॒दी॒हि॒ । प्र॒जाऽव॑त् ॥

Padapatha Devanagari Nonaccented

स्यूमना । वाचः । उत् । इयर्ति । वह्निः । स्तवानः । रेभः । उषसः । विऽभातीः ।

अद्य । तत् । उच्छ । गृणते । मघोनि । अस्मे इति । आयुः । नि । दिदीहि । प्रजाऽवत् ॥

Padapatha transliteration accented

syū́manā ǀ vācáḥ ǀ út ǀ iyarti ǀ váhniḥ ǀ stávānaḥ ǀ rebháḥ ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ

adyá ǀ tát ǀ uccha ǀ gṛṇaté ǀ maghoni ǀ asmé íti ǀ ā́yuḥ ǀ ní ǀ didīhi ǀ prajā́-vat ǁ

Padapatha transliteration nonaccented

syūmanā ǀ vācaḥ ǀ ut ǀ iyarti ǀ vahniḥ ǀ stavānaḥ ǀ rebhaḥ ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ

adya ǀ tat ǀ uccha ǀ gṛṇate ǀ maghoni ǀ asme iti ǀ āyuḥ ǀ ni ǀ didīhi ǀ prajā-vat ǁ

interlinear translation

Charioteer [5], lauding [6] singer [7] raises [4] upward [3] shining [9] Dawns [8] by reins [1] of {his} speech [2]; then [11] now [10] for the lauding one [13] do shine out [12], O Empress of riches [14], do illume [18] life [16], offspring [19] within [17] us [15].

01.113.18   (Mandala. Sukta. Rik)

1.8.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.088   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छंति॑ दा॒शुषे॒ मर्त्या॑य ।

वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥

Samhita Devanagari Nonaccented

या गोमतीरुषसः सर्ववीरा व्युच्छंति दाशुषे मर्त्याय ।

वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥

Samhita transliteration accented

yā́ gómatīruṣásaḥ sárvavīrā vyucchánti dāśúṣe mártyāya ǀ

vāyóriva sūnṛ́tānāmudarké tā́ aśvadā́ aśnavatsomasútvā ǁ

Samhita transliteration nonaccented

yā gomatīruṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya ǀ

vāyoriva sūnṛtānāmudarke tā aśvadā aśnavatsomasutvā ǁ

Padapatha Devanagari Accented

याः । गोऽम॑तीः । उ॒षसः॑ । सर्व॑ऽवीराः । वि॒ऽउ॒च्छन्ति॑ । दा॒शुषे॑ । मर्त्या॑य ।

वा॒योःऽइ॑व । सू॒नृता॑नाम् । उ॒त्ऽअ॒र्के । ताः । अ॒श्व॒ऽदाः । अ॒श्न॒व॒त् । सो॒म॒ऽसुत्वा॑ ॥

Padapatha Devanagari Nonaccented

याः । गोऽमतीः । उषसः । सर्वऽवीराः । विऽउच्छन्ति । दाशुषे । मर्त्याय ।

वायोःऽइव । सूनृतानाम् । उत्ऽअर्के । ताः । अश्वऽदाः । अश्नवत् । सोमऽसुत्वा ॥

Padapatha transliteration accented

yā́ḥ ǀ gó-matīḥ ǀ uṣásaḥ ǀ sárva-vīrāḥ ǀ vi-ucchánti ǀ dāśúṣe ǀ mártyāya ǀ

vāyóḥ-iva ǀ sūnṛ́tānām ǀ ut-arké ǀ tā́ḥ ǀ aśva-dā́ḥ ǀ aśnavat ǀ soma-sútvā ǁ

Padapatha transliteration nonaccented

yāḥ ǀ go-matīḥ ǀ uṣasaḥ ǀ sarva-vīrāḥ ǀ vi-ucchanti ǀ dāśuṣe ǀ martyāya ǀ

vāyoḥ-iva ǀ sūnṛtānām ǀ ut-arke ǀ tāḥ ǀ aśva-dāḥ ǀ aśnavat ǀ soma-sutvā ǁ

interlinear translation

Let [13] the pressing soma {mortal} [14] achieve [13] Dawns [3] that [1] with cows {perceptions from supramental Svar} [2], with all heroes [4] shine widely [5] for the giving [6] mortal [7], {let him achieve} those [11] true words [9] in hymn of illumination [10] as if {coming} from Vayu [8], giving horses {of power} [12].

01.113.19   (Mandala. Sukta. Rik)

1.8.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.089   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि ।

प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥

Samhita Devanagari Nonaccented

माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।

प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥

Samhita transliteration accented

mātā́ devā́nāmáditeránīkam yajñásya ketúrbṛhatī́ ví bhāhi ǀ

praśastikṛ́dbráhmaṇe no vyúcchā́ no jáne janaya viśvavāre ǁ

Samhita transliteration nonaccented

mātā devānāmaditeranīkam yajñasya keturbṛhatī vi bhāhi ǀ

praśastikṛdbrahmaṇe no vyucchā no jane janaya viśvavāre ǁ

Padapatha Devanagari Accented

मा॒ता । दे॒वाना॑म् । अदि॑तेः । अनी॑कम् । य॒ज्ञस्य॑ । के॒तुः । बृ॒ह॒ती । वि । भा॒हि॒ ।

प्र॒श॒स्ति॒ऽकृत् । ब्रह्म॑णे । नः॒ । वि । उ॒च्छ॒ । आ । नः॒ । जने॑ । ज॒न॒य॒ । वि॒श्व॒ऽवा॒रे॒ ॥

Padapatha Devanagari Nonaccented

माता । देवानाम् । अदितेः । अनीकम् । यज्ञस्य । केतुः । बृहती । वि । भाहि ।

प्रशस्तिऽकृत् । ब्रह्मणे । नः । वि । उच्छ । आ । नः । जने । जनय । विश्वऽवारे ॥

Padapatha transliteration accented

mātā́ ǀ devā́nām ǀ áditeḥ ǀ ánīkam ǀ yajñásya ǀ ketúḥ ǀ bṛhatī́ ǀ ví ǀ bhāhi ǀ

praśasti-kṛ́t ǀ bráhmaṇe ǀ naḥ ǀ ví ǀ uccha ǀ ā́ ǀ naḥ ǀ jáne ǀ janaya ǀ viśva-vāre ǁ

Padapatha transliteration nonaccented

mātā ǀ devānām ǀ aditeḥ ǀ anīkam ǀ yajñasya ǀ ketuḥ ǀ bṛhatī ǀ vi ǀ bhāhi ǀ

praśasti-kṛt ǀ brahmaṇe ǀ naḥ ǀ vi ǀ uccha ǀ ā ǀ naḥ ǀ jane ǀ janaya ǀ viśva-vāre ǁ

interlinear translation

Mother [1] of gods [2], power [4] of Aditi <N.B.> [3], intuition [6] of sacrificing [5], vast [7], do shine [9] widely [8], giving expression [10] to wisdom-word [11], do shine [14] widely [13] for us [12], do give [18] to us [16] birth [18] in born1 [17], O thou in whom are all desirable things [19].

1 Perhaps, let us be born in manifested world of the Sun.

01.113.20   (Mandala. Sukta. Rik)

1.8.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/1.16.090   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यच्चि॒त्रमप्न॑ उ॒षसो॒ वहं॑तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रं ।

तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

Samhita Devanagari Nonaccented

यच्चित्रमप्न उषसो वहंतीजानाय शशमानाय भद्रं ।

तन्नो मित्रो वरुणो मामहंतामदितिः सिंधुः पृथिवी उत द्यौः ॥

Samhita transliteration accented

yáccitrámápna uṣáso váhantījānā́ya śaśamānā́ya bhadrám ǀ

tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

Samhita transliteration nonaccented

yaccitramapna uṣaso vahantījānāya śaśamānāya bhadram ǀ

tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ ǁ

Padapatha Devanagari Accented

यत् । चि॒त्रम् । अप्नः॑ । उ॒षसः॑ । वह॑न्ति । ई॒जा॒नाय॑ । श॒श॒मा॒नाय॑ । भ॒द्रम् ।

तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

Padapatha Devanagari Nonaccented

यत् । चित्रम् । अप्नः । उषसः । वहन्ति । ईजानाय । शशमानाय । भद्रम् ।

तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

Padapatha transliteration accented

yát ǀ citrám ǀ ápnaḥ ǀ uṣásaḥ ǀ váhanti ǀ ījānā́ya ǀ śaśamānā́ya ǀ bhadrám ǀ

tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

Padapatha transliteration nonaccented

yat ǀ citram ǀ apnaḥ ǀ uṣasaḥ ǀ vahanti ǀ ījānāya ǀ śaśamānāya ǀ bhadram ǀ

tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

interlinear translation

That [1] varied [2] labour [3] {that} Dawns [4] bear [5] for sacrificer [6], for the accomplishing work [7], {that} boon [8], let [13] Mitra [11], Varuna [12] increase [13] that [9] for us [10], Aditi [14], Ocean [15], Earth [16] and [17] Heaven [18].

Translations and commentaries by Sri Aurobindo

1. September 19161

2. Immortal, with a common lover, agreeing, they move over heaven and earth forming the hue of the Light

3. common is the path of the sisters, infinite; and they range it, the one and the other, taught by the gods; common they, though different their forms.

12. driving away the Enemy, guardian of the Truth, born in the Truth, full of the bliss, uttering the highest truths, fulfilled in all boons she brings the birth and manifestation of the godheads.

16. Arise, life and force have come to us, the darkness has departed, the Light arrives; she has made empty the path for the journey of the Sun; thither let us go where the gods shall carry forward our being beyond these limits.

19. “Mother of the gods, force of the Infinite, the vast vision that awakes from the sacrifice she creates expression for the thought of the soul” and gives us the universal birth in all that is born.

[Notes]

1.113.8. Meanwhile each dawn comes as the first of a long succession that shall follow and pursues the path and goal of those that have already gone forward; each in her coming impels the life upwards and awakens in us “someone who was dead”.

2. September 19152

1.113.19. Mother of the gods, form (or, power) of Aditi.

3. August 19143

8. She follows to the goal of those that are passing on beyond, she is the first in the eternal succession of the dawns that are coming,—Usha widens bringing out that which lives, awakening someone who was dead. . . .

10. What is her scope when she harmonises with the dawns that shone out before and those that now must shine? She desires the ancient mornings and fulfils their light; projecting forwards her illumination she enters into communion with the rest that are to come.

 

1 The Hymns of the Atris. The Guardians of the Light. The Divine Dawn // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 481-486. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.3, No 2 – September 1916, pp. 105-110.

Back

2 The Secret of the Veda. XIII. Dawn and the Truth // CWSA.– Vol. 15.– The Secret of the Veda.– Pondicherry: Sri Aurobindo Ashram, 1998, pp. 131-137. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.2, No 2 – September 1915, pp. 76-82.

Back

3 The Life Divine. I The Human Aspiration // CWSA.– Vol. 21–22.– The Life Divine.– Pondicherry: Sri Aurobindo Ashram, 2005, pp. 3-7. 1-st published: Arya: A Philosophical Review. Monthly.– Vol.1, No 1 – August 1914, pp. 1-5.

Back

in Russian