SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 149

 

1. Info

To:    agni
From:   dīrghatamas aucathya
Metres:   virāj
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.149.01   (Mandala. Sukta. Rik)

2.2.18.01    (Ashtaka. Adhyaya. Varga. Rik)

1.21.075   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ ।

उप॒ ध्रजं॑त॒मद्र॑यो वि॒धन्नित् ॥

Samhita Devanagari Nonaccented

महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।

उप ध्रजंतमद्रयो विधन्नित् ॥

Samhita transliteration accented

maháḥ sá rāyá éṣate pátirdánniná inásya vásunaḥ padá ā́ ǀ

úpa dhrájantamádrayo vidhánnít ǁ

Samhita transliteration nonaccented

mahaḥ sa rāya eṣate patirdannina inasya vasunaḥ pada ā ǀ

upa dhrajantamadrayo vidhannit ǁ

Padapatha Devanagari Accented

म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । पतिः॑ । दन् । इ॒नः । इ॒नस्य॑ । वसु॑नः । प॒दे । आ ।

उप॑ । ध्रज॑न्तम् । अद्र॑यः । वि॒धन् । इत् ॥

Padapatha Devanagari Nonaccented

महः । सः । रायः । आ । ईषते । पतिः । दन् । इनः । इनस्य । वसुनः । पदे । आ ।

उप । ध्रजन्तम् । अद्रयः । विधन् । इत् ॥

Padapatha transliteration accented

maháḥ ǀ sáḥ ǀ rāyáḥ ǀ ā́ ǀ īṣate ǀ pátiḥ ǀ dán ǀ ináḥ ǀ inásya ǀ vásunaḥ ǀ padé ǀ ā́ ǀ

úpa ǀ dhrájantam ǀ ádrayaḥ ǀ vidhán ǀ ít ǁ

Padapatha transliteration nonaccented

mahaḥ ǀ saḥ ǀ rāyaḥ ǀ ā ǀ īṣate ǀ patiḥ ǀ dan ǀ inaḥ ǀ inasya ǀ vasunaḥ ǀ pade ǀ ā ǀ

upa ǀ dhrajantam ǀ adrayaḥ ǀ vidhan ǀ it ǁ

interlinear translation

He [2] to the great [1] riches [3] comes [4+5], Lord [6] of the house [7], mighty [8] in plane [11+12] of mighty [9] wealth [10]; pressing stones [15] desired [13+16] the coming one [14].

01.149.02   (Mandala. Sukta. Rik)

2.2.18.02    (Ashtaka. Adhyaya. Varga. Rik)

1.21.076   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स यो वृषा॑ न॒रां न रोद॑स्योः॒ श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः ।

प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥

Samhita Devanagari Nonaccented

स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।

प्र यः सस्राणः शिश्रीत योनौ ॥

Samhita transliteration accented

sá yó vṛ́ṣā narā́m ná ródasyoḥ śrávobhirásti jīvápītasargaḥ ǀ

prá yáḥ sasrāṇáḥ śiśrītá yónau ǁ

Samhita transliteration nonaccented

sa yo vṛṣā narām na rodasyoḥ śravobhirasti jīvapītasargaḥ ǀ

pra yaḥ sasrāṇaḥ śiśrīta yonau ǁ

Padapatha Devanagari Accented

सः । यः । वृषा॑ । न॒राम् । न । रोद॑स्योः । श्रवः॑ऽभिः । अस्ति॑ । जी॒वपी॑तऽसर्गः ।

प्र । यः । स॒स्रा॒णः । शि॒श्री॒त । योनौ॑ ॥

Padapatha Devanagari Nonaccented

सः । यः । वृषा । नराम् । न । रोदस्योः । श्रवःऽभिः । अस्ति । जीवपीतऽसर्गः ।

प्र । यः । सस्राणः । शिश्रीत । योनौ ॥

Padapatha transliteration accented

sáḥ ǀ yáḥ ǀ vṛ́ṣā ǀ narā́m ǀ ná ǀ ródasyoḥ ǀ śrávaḥ-bhiḥ ǀ ásti ǀ jīvápīta-sargaḥ ǀ

prá ǀ yáḥ ǀ sasrāṇáḥ ǀ śiśrītá ǀ yónau ǁ

Padapatha transliteration nonaccented

saḥ ǀ yaḥ ǀ vṛṣā ǀ narām ǀ na ǀ rodasyoḥ ǀ śravaḥ-bhiḥ ǀ asti ǀ jīvapīta-sargaḥ ǀ

pra ǀ yaḥ ǀ sasrāṇaḥ ǀ śiśrīta ǀ yonau ǁ

interlinear translation

He [1], Bull [3] of manly ones [4] who [2] is [8] like [5] life-giving drinking poured [9] in two firmaments (Heaven and Earth) [6] by hearings {of the Truth} [7], who [11], flowing [12] forward [10], has entered [13] in the womb1 [14].

1 see note to 1.15.4

01.149.03   (Mandala. Sukta. Rik)

2.2.18.03    (Ashtaka. Adhyaya. Varga. Rik)

1.21.077   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ ।

सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा॑ ॥

Samhita Devanagari Nonaccented

आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।

सूरो न रुरुक्वाञ्छतात्मा ॥

Samhita transliteration accented

ā́ yáḥ púram nā́rmiṇīmádīdedátyaḥ kavírnabhanyó nā́rvā ǀ

sū́ro ná rurukvā́ñchatā́tmā ǁ

Samhita transliteration nonaccented

ā yaḥ puram nārmiṇīmadīdedatyaḥ kavirnabhanyo nārvā ǀ

sūro na rurukvāñchatātmā ǁ

Padapatha Devanagari Accented

आ । यः । पुर॑म् । नार्मि॑णीम् । अदी॑देत् । अत्यः॑ । क॒विः । न॒भ॒न्यः॑ । न । अर्वा॑ ।

सूरः॑ । न । रु॒रु॒क्वान् । श॒तऽआ॑त्मा ॥

Padapatha Devanagari Nonaccented

आ । यः । पुरम् । नार्मिणीम् । अदीदेत् । अत्यः । कविः । नभन्यः । न । अर्वा ।

सूरः । न । रुरुक्वान् । शतऽआत्मा ॥

Padapatha transliteration accented

ā́ ǀ yáḥ ǀ púram ǀ nā́rmiṇīm ǀ ádīdet ǀ átyaḥ ǀ kavíḥ ǀ nabhanyáḥ ǀ ná ǀ árvā ǀ

sū́raḥ ǀ ná ǀ rurukvā́n ǀ śatá-ātmā ǁ

Padapatha transliteration nonaccented

ā ǀ yaḥ ǀ puram ǀ nārmiṇīm ǀ adīdet ǀ atyaḥ ǀ kaviḥ ǀ nabhanyaḥ ǀ na ǀ arvā ǀ

sūraḥ ǀ na ǀ rurukvān ǀ śata-ātmā ǁ

interlinear translation

Who [2] illuminated [5] manly1 [4] stronghold [3], the seer [7] springing forth [8] like [9] swift [6] courser [10], shining [13] like [12] the Sun [11], having hundred Atmans2 [14].

1 nārmiṇīm. The word occurs in the Rigveda once. It is seems, that it is derivative from √ nṛnār (vriddhi) + min (adjective suffix) and means “manly, strong” etc. Monier-Williams presumed another etymology and meaning: na + armin, “not in ruins”. T. Elizarenkova translates it as a proper name “Narmini”. Oldenberg: “we do not know what narmini is”. Some interpreters do not offer any linguistic foundation for their translations – so Sayana, Wilson, Dutt, Kashyap: “delightful”; Griffit: “joyous”; Jamison: “low-lying flatland”; Ganguly: “of flesh and blood”.

2 Atman, Spirit, highest and true Self. Phrase “having hundred Atmans” obviously is figurative.

01.149.04   (Mandala. Sukta. Rik)

2.2.18.04    (Ashtaka. Adhyaya. Varga. Rik)

1.21.078   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् ।

होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥

Samhita Devanagari Nonaccented

अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।

होता यजिष्ठो अपां सधस्थे ॥

Samhita transliteration accented

abhí dvijánmā trī́ rocanā́ni víśvā rájāṃsi śuśucānó asthāt ǀ

hótā yájiṣṭho apā́m sadhásthe ǁ

Samhita transliteration nonaccented

abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucāno asthāt ǀ

hotā yajiṣṭho apām sadhasthe ǁ

Padapatha Devanagari Accented

अ॒भि । द्वि॒ऽजन्मा॑ । त्री । रो॒च॒नानि॑ । विश्वा॑ । रजां॑सि । शु॒शु॒चा॒नः । अ॒स्था॒त् ।

होता॑ । यजि॑ष्ठः । अ॒पाम् । स॒धऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

अभि । द्विऽजन्मा । त्री । रोचनानि । विश्वा । रजांसि । शुशुचानः । अस्थात् ।

होता । यजिष्ठः । अपाम् । सधऽस्थे ॥

Padapatha transliteration accented

abhí ǀ dvi-jánmā ǀ trī́ ǀ rocanā́ni ǀ víśvā ǀ rájāṃsi ǀ śuśucānáḥ ǀ asthāt ǀ

hótā ǀ yájiṣṭhaḥ ǀ apā́m ǀ sadhá-sthe ǁ

Padapatha transliteration nonaccented

abhi ǀ dvi-janmā ǀ trī ǀ rocanāni ǀ viśvā ǀ rajāṃsi ǀ śuśucānaḥ ǀ asthāt ǀ

hotā ǀ yajiṣṭhaḥ ǀ apām ǀ sadha-sthe ǁ

interlinear translation

{He} of double birth <human and divine> [2] having shined [7] to [1] three [3] bright planes [4], to all [5] middle worlds [6] has stood [8], priest calling {the gods} [9], most strong for sacrifice [10], in the place of standing together [12] of Waters <i.e. in Svar> [11].

01.149.05   (Mandala. Sukta. Rik)

2.2.18.05    (Ashtaka. Adhyaya. Varga. Rik)

1.21.079   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या ।

मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥

Samhita Devanagari Nonaccented

अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।

मर्तो यो अस्मै सुतुको ददाश ॥

Samhita transliteration accented

ayám sá hótā yó dvijánmā víśvā dadhé vā́ryāṇi śravasyā́ ǀ

márto yó asmai sutúko dadā́śa ǁ

Samhita transliteration nonaccented

ayam sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā ǀ

marto yo asmai sutuko dadāśa ǁ

Padapatha Devanagari Accented

अ॒यम् । सः । होता॑ । यः । द्वि॒ऽजन्मा॑ । विश्वा॑ । द॒धे । वार्या॑णि । श्र॒व॒स्या ।

मर्तः॑ । यः । अ॒स्मै॒ । सु॒ऽतुकः॑ । द॒दाश॑ ॥

Padapatha Devanagari Nonaccented

अयम् । सः । होता । यः । द्विऽजन्मा । विश्वा । दधे । वार्याणि । श्रवस्या ।

मर्तः । यः । अस्मै । सुऽतुकः । ददाश ॥

Padapatha transliteration accented

ayám ǀ sáḥ ǀ hótā ǀ yáḥ ǀ dvi-jánmā ǀ víśvā ǀ dadhé ǀ vā́ryāṇi ǀ śravasyā́ ǀ

mártaḥ ǀ yáḥ ǀ asmai ǀ su-túkaḥ ǀ dadā́śa ǁ

Padapatha transliteration nonaccented

ayam ǀ saḥ ǀ hotā ǀ yaḥ ǀ dvi-janmā ǀ viśvā ǀ dadhe ǀ vāryāṇi ǀ śravasyā ǀ

martaḥ ǀ yaḥ ǀ asmai ǀ su-tukaḥ ǀ dadāśa ǁ

interlinear translation

It is [1] he [2], priest calling {the gods} [3], who [4], of a double birth [5], holds [7] all [6] desirable boons [8] for hearing {of the Truth} <i.e. for supramental knowledge> [9]; {that} mortal [10], who [11] has gave [14] to him [12], {is the one} moving swiftly [13].

in Russian