SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 183

 

1. Info

To:    aśvins
From:   agastya maitrāvaruṇi
Metres:   triṣṭubh
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
 

 

3. Text

01.183.01   (Mandala. Sukta. Rik)

2.4.29.01    (Ashtaka. Adhyaya. Varga. Rik)

1.24.028   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तं युं॑जाथां॒ मन॑सो॒ यो जवी॑यान् त्रिवंधु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः ।

येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥

Samhita Devanagari Nonaccented

तं युंजाथां मनसो यो जवीयान् त्रिवंधुरो वृषणा यस्त्रिचक्रः ।

येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥

Samhita transliteration accented

tám yuñjāthām mánaso yó jávīyān trivandhuró vṛṣaṇā yástricakráḥ ǀ

yénopayātháḥ sukṛ́to duroṇám tridhā́tunā patatho vírná parṇáiḥ ǁ

Samhita transliteration nonaccented

tam yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yastricakraḥ ǀ

yenopayāthaḥ sukṛto duroṇam tridhātunā patatho virna parṇaiḥ ǁ

Padapatha Devanagari Accented

तम् । यु॒ञ्जा॒था॒म् । मन॑सः । यः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । यः । त्रि॒ऽच॒क्रः ।

येन॑ । उ॒प॒ऽया॒थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । त्रि॒ऽधातु॑ना । प॒त॒थः॒ । विः । न । प॒र्णैः ॥

Padapatha Devanagari Nonaccented

तम् । युञ्जाथाम् । मनसः । यः । जवीयान् । त्रिऽवन्धुरः । वृषणा । यः । त्रिऽचक्रः ।

येन । उपऽयाथः । सुऽकृतः । दुरोणम् । त्रिऽधातुना । पतथः । विः । न । पर्णैः ॥

Padapatha transliteration accented

tám ǀ yuñjāthām ǀ mánasaḥ ǀ yáḥ ǀ jávīyān ǀ tri-vandhuráḥ ǀ vṛṣaṇā ǀ yáḥ ǀ tri-cakráḥ ǀ

yéna ǀ upa-yātháḥ ǀ su-kṛ́taḥ ǀ duroṇám ǀ tri-dhā́tunā ǀ patathaḥ ǀ víḥ ǀ ná ǀ parṇáiḥ ǁ

Padapatha transliteration nonaccented

tam ǀ yuñjāthām ǀ manasaḥ ǀ yaḥ ǀ javīyān ǀ tri-vandhuraḥ ǀ vṛṣaṇā ǀ yaḥ ǀ tri-cakraḥ ǀ

yena ǀ upa-yāthaḥ ǀ su-kṛtaḥ ǀ duroṇam ǀ tri-dhātunā ǀ patathaḥ ǀ viḥ ǀ na ǀ parṇaiḥ ǁ

interlinear translation

Do yoke [2] that one [1] which [4] {is} quicker [5] {then} mind [3], having three seats [6], O {two} Bulls [7], which [8] having three wheels [9], by which [10] {you} go [11] to house [13] of doer of good works [12], fly [15] by triple [14] like [17] bird [16] by wings [18].

01.183.02   (Mandala. Sukta. Rik)

2.4.29.02    (Ashtaka. Adhyaya. Varga. Rik)

1.24.029   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

सु॒वृद्रथो॑ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑मं॒तानु॑ पृ॒क्षे ।

वपु॑र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा॑ सचेथे ॥

Samhita Devanagari Nonaccented

सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमंतानु पृक्षे ।

वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥

Samhita transliteration accented

suvṛ́drátho vartate yánnabhí kṣā́m yáttíṣṭhathaḥ krátumantā́nu pṛkṣé ǀ

vápurvapuṣyā́ sacatāmiyám gī́rdivó duhitróṣásā sacethe ǁ

Samhita transliteration nonaccented

suvṛdratho vartate yannabhi kṣām yattiṣṭhathaḥ kratumantānu pṛkṣe ǀ

vapurvapuṣyā sacatāmiyam gīrdivo duhitroṣasā sacethe ǁ

Padapatha Devanagari Accented

सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । यन् । अ॒भि । क्षाम् । यत् । तिष्ठ॑थः । क्रतु॑ऽमन्ता । अनु॑ । पृ॒क्षे ।

वपुः॑ । व॒पु॒ष्या । स॒च॒ता॒म् । इ॒यम् । गीः । दि॒वः । दु॒हि॒त्रा । उ॒षसा॑ । स॒चे॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

सुऽवृत् । रथः । वर्तते । यन् । अभि । क्षाम् । यत् । तिष्ठथः । क्रतुऽमन्ता । अनु । पृक्षे ।

वपुः । वपुष्या । सचताम् । इयम् । गीः । दिवः । दुहित्रा । उषसा । सचेथे इति ॥

Padapatha transliteration accented

su-vṛ́t ǀ ráthaḥ ǀ vartate ǀ yán ǀ abhí ǀ kṣā́m ǀ yát ǀ tíṣṭhathaḥ ǀ krátu-mantā ǀ ánu ǀ pṛkṣé ǀ

vápuḥ ǀ vapuṣyā́ ǀ sacatām ǀ iyám ǀ gī́ḥ ǀ diváḥ ǀ duhitrā́ ǀ uṣásā ǀ sacethe íti ǁ

Padapatha transliteration nonaccented

su-vṛt ǀ rathaḥ ǀ vartate ǀ yan ǀ abhi ǀ kṣām ǀ yat ǀ tiṣṭhathaḥ ǀ kratu-mantā ǀ anu ǀ pṛkṣe ǀ

vapuḥ ǀ vapuṣyā ǀ sacatām ǀ iyam ǀ gīḥ ǀ divaḥ ǀ duhitrā ǀ uṣasā ǀ sacethe iti ǁ

interlinear translation

Running well [1] chariot [2] advances [3] moving [4] to [5] Earth [6], when [7] {you} stand {on it} [8], O having will [9], for satisfaction [10+11]; let [14] this [15] embodied [12] beautiful [13] word [16] cleave [14], with daughter [18] of Heaven [17], with Dawn [19], {you two} do cleave {to us} [20].

01.183.03   (Mandala. Sukta. Rik)

2.4.29.03    (Ashtaka. Adhyaya. Varga. Rik)

1.24.030   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।

येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥

Samhita Devanagari Nonaccented

आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् ।

येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥

Samhita transliteration accented

ā́ tiṣṭhatam suvṛ́tam yó rátho vāmánu vratā́ni vártate havíṣmān ǀ

yéna narā nāsatyeṣayádhyai vartíryāthástánayāya tmáne ca ǁ

Samhita transliteration nonaccented

ā tiṣṭhatam suvṛtam yo ratho vāmanu vratāni vartate haviṣmān ǀ

yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca ǁ

Padapatha Devanagari Accented

आ । ति॒ष्ठ॒त॒म् । सु॒ऽवृत॑म् । यः । रथः॑ । वा॒म् । अनु॑ । व्र॒तानि॑ । वर्त॑ते । ह॒विष्मा॑न् ।

येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥

Padapatha Devanagari Nonaccented

आ । तिष्ठतम् । सुऽवृतम् । यः । रथः । वाम् । अनु । व्रतानि । वर्तते । हविष्मान् ।

येन । नरा । नासत्या । इषयध्यै । वर्तिः । याथः । तनयाय । त्मने । च ॥

Padapatha transliteration accented

ā́ ǀ tiṣṭhatam ǀ su-vṛ́tam ǀ yáḥ ǀ ráthaḥ ǀ vām ǀ ánu ǀ vratā́ni ǀ vártate ǀ havíṣmān ǀ

yéna ǀ narā ǀ nāsatyā ǀ iṣayádhyai ǀ vartíḥ ǀ yātháḥ ǀ tánayāya ǀ tmáne ǀ ca ǁ

Padapatha transliteration nonaccented

ā ǀ tiṣṭhatam ǀ su-vṛtam ǀ yaḥ ǀ rathaḥ ǀ vām ǀ anu ǀ vratāni ǀ vartate ǀ haviṣmān ǀ

yena ǀ narā ǀ nāsatyā ǀ iṣayadhyai ǀ vartiḥ ǀ yāthaḥ ǀ tanayāya ǀ tmane ǀ ca ǁ

interlinear translation

Do stand [1+2] on running well [3] chariot [5] which [4] moves [9] by [7] your [6] laws of workings [8] bearing offering [10], by which [11], O manly ones [12], O Nasatyas (lords of the journey) [13] {you} go [16] in circuit [15] to strengthen [14] for the Sun1 [17] and [19] for myself [18].

1 See note to 3.15.2.

01.183.04   (Mandala. Sukta. Rik)

2.4.29.04    (Ashtaka. Adhyaya. Varga. Rik)

1.24.031   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तं ।

अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नां ॥

Samhita Devanagari Nonaccented

मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तं ।

अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनां ॥

Samhita transliteration accented

mā́ vām vṛ́ko mā́ vṛkī́rā́ dadharṣīnmā́ pári varktamutá mā́ti dhaktam ǀ

ayám vām bhāgó níhita iyám gī́rdásrāvimé vām nidháyo mádhūnām ǁ

Samhita transliteration nonaccented

mā vām vṛko mā vṛkīrā dadharṣīnmā pari varktamuta māti dhaktam ǀ

ayam vām bhāgo nihita iyam gīrdasrāvime vām nidhayo madhūnām ǁ

Padapatha Devanagari Accented

मा । वा॒म् । वृकः॑ । मा । वृ॒कीः । आ । द॒ध॒र्षी॒त् । मा । परि॑ । व॒र्क्त॒म् । उ॒त । मा । अति॑ । ध॒क्त॒म् ।

अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । इ॒यम् । गीः । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥

Padapatha Devanagari Nonaccented

मा । वाम् । वृकः । मा । वृकीः । आ । दधर्षीत् । मा । परि । वर्क्तम् । उत । मा । अति । धक्तम् ।

अयम् । वाम् । भागः । निऽहितः । इयम् । गीः । दस्रौ । इमे । वाम् । निऽधयः । मधूनाम् ॥

Padapatha transliteration accented

mā́ ǀ vām ǀ vṛ́kaḥ ǀ mā́ ǀ vṛkī́ḥ ǀ ā́ ǀ dadharṣīt ǀ mā́ ǀ pári ǀ varktam ǀ utá ǀ mā́ ǀ áti ǀ dhaktam ǀ

ayám ǀ vām ǀ bhāgáḥ ǀ ní-hitaḥ ǀ iyám ǀ gī́ḥ ǀ dásrau ǀ imé ǀ vām ǀ ni-dháyaḥ ǀ mádhūnām ǁ

Padapatha transliteration nonaccented

mā ǀ vām ǀ vṛkaḥ ǀ mā ǀ vṛkīḥ ǀ ā ǀ dadharṣīt ǀ mā ǀ pari ǀ varktam ǀ uta ǀ mā ǀ ati ǀ dhaktam ǀ

ayam ǀ vām ǀ bhāgaḥ ǀ ni-hitaḥ ǀ iyam ǀ gīḥ ǀ dasrau ǀ ime ǀ vām ǀ ni-dhayaḥ ǀ madhūnām ǁ

interlinear translation

Not [1] wolf [3], nor [4] she-wolf [5] assails [7] you [2], do not [8] avoid {us} [9+10] and [11] do not [12] hold [14] beyond [13]; this {is} [15] for you [16] established [18] share-delight [17], this [19] word [20], O puissant ones [21], these {are} [22] for you [23] receptacles [24] of honeys [25].

01.183.05   (Mandala. Sukta. Rik)

2.4.29.05    (Ashtaka. Adhyaya. Varga. Rik)

1.24.032   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।

दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यंता मे॒ हवं॑ नास॒त्योप॑ यातं ॥

Samhita Devanagari Nonaccented

युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् ।

दिशं न दिष्टामृजूयेव यंता मे हवं नासत्योप यातं ॥

Samhita transliteration accented

yuvā́m gótamaḥ purumīḷhó átrirdásrā hávaté’vase havíṣmān ǀ

díśam ná diṣṭā́mṛjūyéva yántā́ me hávam nāsatyópa yātam ǁ

Samhita transliteration nonaccented

yuvām gotamaḥ purumīḷho atrirdasrā havate’vase haviṣmān ǀ

diśam na diṣṭāmṛjūyeva yantā me havam nāsatyopa yātam ǁ

Padapatha Devanagari Accented

यु॒वम् । गोत॑मः । पु॒रु॒ऽमी॒ळ्हः । अत्रिः॑ । दस्रा॑ । हव॑ते । अव॑से । ह॒विष्मा॑न् ।

दिश॑म् । न । दि॒ष्टाम् । ऋ॒जु॒याऽइ॑व । यन्ता॑ । आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥

Padapatha Devanagari Nonaccented

युवम् । गोतमः । पुरुऽमीळ्हः । अत्रिः । दस्रा । हवते । अवसे । हविष्मान् ।

दिशम् । न । दिष्टाम् । ऋजुयाऽइव । यन्ता । आ । मे । हवम् । नासत्या । उप । यातम् ॥

Padapatha transliteration accented

yuvám ǀ gótamaḥ ǀ puru-mīḷháḥ ǀ átriḥ ǀ dásrā ǀ hávate ǀ ávase ǀ havíṣmān ǀ

díśam ǀ ná ǀ diṣṭā́m ǀ ṛjuyā́-iva ǀ yántā ǀ ā́ ǀ me ǀ hávam ǀ nāsatyā ǀ úpa ǀ yātam ǁ

Padapatha transliteration nonaccented

yuvam ǀ gotamaḥ ǀ puru-mīḷhaḥ ǀ atriḥ ǀ dasrā ǀ havate ǀ avase ǀ haviṣmān ǀ

diśam ǀ na ǀ diṣṭām ǀ ṛjuyā-iva ǀ yantā ǀ ā ǀ me ǀ havam ǀ nāsatyā ǀ upa ǀ yātam ǁ

interlinear translation

Giver of the offering [8], Gotama [2], Purumidha [3], Atri [4], O puissant ones [5], calls [6] you [1] for protection [7]; like going straight ones [12], as if [10] moving [13] in pointed out [11] direction [9], O Nasatyas (lords of the journey) [17], do come [14+19] to [18] my [15] call [16].

01.183.06   (Mandala. Sukta. Rik)

2.4.29.06    (Ashtaka. Adhyaya. Varga. Rik)

1.24.033   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।

एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

Samhita Devanagari Nonaccented

अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।

एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुं ॥

Samhita transliteration accented

átāriṣma támasaspārámasyá práti vām stómo aśvināvadhāyi ǀ

éhá yātam pathíbhirdevayā́nairvidyā́meṣám vṛjánam jīrádānum ǁ

Samhita transliteration nonaccented

atāriṣma tamasaspāramasya prati vām stomo aśvināvadhāyi ǀ

eha yātam pathibhirdevayānairvidyāmeṣam vṛjanam jīradānum ǁ

Padapatha Devanagari Accented

अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।

आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

Padapatha Devanagari Nonaccented

अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि ।

आ । इह । यातम् । पथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

Padapatha transliteration accented

átāriṣma ǀ támasaḥ ǀ pārám ǀ asyá ǀ práti ǀ vām ǀ stómaḥ ǀ aśvinau ǀ adhāyi ǀ

ā́ ǀ ihá ǀ yātam ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

Padapatha transliteration nonaccented

atāriṣma ǀ tamasaḥ ǀ pāram ǀ asya ǀ prati ǀ vām ǀ stomaḥ ǀ aśvinau ǀ adhāyi ǀ

ā ǀ iha ǀ yātam ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

interlinear translation

{We} passed over [1] to other shore [3] of this [4] darkness [2], in return [5] the hymn [7] upheld [9] you [6], O Ashvins [8]; do come [10+12] here [11] by paths [13], ways of the gods [14], let {us} know [15] mighty [17] impelling force [16] that shall break swiftly through [18].

in Russian