SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

Text & Audio

MAṆḌALA 1

Sūkta 89

 

1. Info

To:    1-5, 7-10: viśvedevās;
6: indra, pūṣan, viśvedevās
From:   gotama rāhūgaṇa
Metres:   jagatī (1-5, 7); triṣṭubh (8-10); virāṭsthānā (6)
 

 

2. Audio

 

▪   by South Indian brahmins

 

▪   by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by © 2012 Sriranga Digital Software Technologies Pvt. Ltd.

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvaka. Rik

 
 

Show these variants of vedic text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transliteration

 

Accent

 
   

Samhita

 

Transliteration

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transliteration

 

Accent

 
   

Padapatha

 

Transliteration

 

Without accent

 
 

Show interlinear translation

 
   

Show interlinear translation made in Sri Aurobindo’s light [?]

 
   

Show grammar forms

 
 

 

3. Text

01.089.01   (Mandala. Sukta. Rik)

1.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

1.14.035   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

आ नो॑ भ॒द्राः क्रत॑वो यंतु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।

दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

आ नो भद्राः क्रतवो यंतु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।

देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥

Samhita transliteration accented

ā́ no bhadrā́ḥ krátavo yantu viśvátó’dabdhāso áparītāsa udbhídaḥ ǀ

devā́ no yáthā sádamídvṛdhé ásannáprāyuvo rakṣitā́ro divédive ǁ

Samhita transliteration nonaccented

ā no bhadrāḥ kratavo yantu viśvato’dabdhāso aparītāsa udbhidaḥ ǀ

devā no yathā sadamidvṛdhe asannaprāyuvo rakṣitāro divedive ǁ

Padapatha Devanagari Accented

आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ ।

दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

आ । नः । भद्राः । क्रतवः । यन्तु । विश्वतः । अदब्धासः । अपरिऽइतासः । उत्ऽभिदः ।

देवाः । नः । यथा । सदम् । इत् । वृधे । असन् । अप्रऽआयुवः । रक्षितारः । दिवेऽदिवे ॥

Padapatha transliteration accented

ā́ ǀ naḥ ǀ bhadrā́ḥ ǀ krátavaḥ ǀ yantu ǀ viśvátaḥ ǀ ádabdhāsaḥ ǀ ápari-itāsaḥ ǀ ut-bhídaḥ ǀ

devā́ḥ ǀ naḥ ǀ yáthā ǀ sádam ǀ ít ǀ vṛdhé ǀ ásan ǀ ápra-āyuvaḥ ǀ rakṣitā́raḥ ǀ divé-dive ǁ

Padapatha transliteration nonaccented

ā ǀ naḥ ǀ bhadrāḥ ǀ kratavaḥ ǀ yantu ǀ viśvataḥ ǀ adabdhāsaḥ ǀ apari-itāsaḥ ǀ ut-bhidaḥ ǀ

devāḥ ǀ naḥ ǀ yathā ǀ sadam ǀ it ǀ vṛdhe ǀ asan ǀ apra-āyuvaḥ ǀ rakṣitāraḥ ǀ dive-dive ǁ

interlinear translation

Let auspicious wills  come to us from all sides, invincible, not deviating, breaking through. Verily, let gods, be always not careless protectors for us that {we can} grow day by day .

Translation — Padapatha — Grammar

Let   ←   [5] yantu (verb Present Imperative Active plural 3rd)  ←  i

auspicious   ←   [3] bhadrāḥ (noun M-N plural)  ←  bhadra

wills   ←   [4] kratavaḥ (noun M-N plural)  ←  kratu

come   ←   [1] ā (preposition); [5] yantu (verb Present Imperative Active plural 3rd)  ←  i

to us   ←   [2] naḥ (pronoun Ac plural 1st)  ←  vayam

from all sides   ←   [6] viśvataḥ (indeclinable word; adverb)  ←  viśvatas

invincible   ←   [7] adabdhāsaḥ (noun M-N plural)  ←  adabdha

not deviating   ←   [8] apari-itāsaḥ (noun M-N plural)  ←  aparīta

breaking through   ←   [9] ut-bhidaḥ (noun M-N plural)  ←  bhid

Verily   ←   [14] it (indeclinable word; particle)  ←  id

let   ←   [16] asan (verb Subjunctive plural 3rd)  ←  as

gods   ←   [10] devāḥ (noun M-N plural)  ←  deva

be   ←   [16] asan (verb Subjunctive plural 3rd)  ←  as

always   ←   [13] sadam (indeclinable word; adverb)

not careless   ←   [17] apra-āyuvaḥ (noun M-N plural)  ←  aprāyu

protectors   ←   [18] rakṣitāraḥ (noun M-N plural)  ←  rakṣitṛ

for us   ←   [11] naḥ (pronoun D plural 1st)  ←  vayam

that   ←   [12] yathā (indeclinable word; adverb)

{we can} grow   ←   [15] vṛdhe (verb Infinitive)  ←  vṛdh

day by day   ←   [19] dive-dive (noun N-Ac double)  ←  diva

01.089.02   (Mandala. Sukta. Rik)

1.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

1.14.036   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

दे॒वानां॑ भ॒द्रा सु॑म॒तिर्ऋ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्ततां ।

दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रंतु जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

देवानां भद्रा सुमतिर्ऋजूयतां देवानां रातिरभि नो नि वर्ततां ।

देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरंतु जीवसे ॥

Samhita transliteration accented

devā́nām bhadrā́ sumatírṛjūyatā́m devā́nām rātírabhí no ní vartatām ǀ

devā́nām sakhyámúpa sedimā vayám devā́ na ā́yuḥ prá tirantu jīváse ǁ

Samhita transliteration nonaccented

devānām bhadrā sumatirṛjūyatām devānām rātirabhi no ni vartatām ǀ

devānām sakhyamupa sedimā vayam devā na āyuḥ pra tirantu jīvase ǁ

Padapatha Devanagari Accented

दे॒वाना॑म् । भ॒द्रा । सु॒ऽम॒तिः । ऋ॒जु॒ऽय॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् ।

दे॒वाना॑म् । स॒ख्यम् । उप॑ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्र । ति॒र॒न्तु॒ । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

देवानाम् । भद्रा । सुऽमतिः । ऋजुऽयताम् । देवानाम् । रातिः । अभि । नः । नि । वर्तताम् ।

देवानाम् । सख्यम् । उप । सेदिम । वयम् । देवाः । नः । आयुः । प्र । तिरन्तु । जीवसे ॥

Padapatha transliteration accented

devā́nām ǀ bhadrā́ ǀ su-matíḥ ǀ ṛju-yatā́m ǀ devā́nām ǀ rātíḥ ǀ abhí ǀ naḥ ǀ ní ǀ vartatām ǀ

devā́nām ǀ sakhyám ǀ úpa ǀ sedima ǀ vayám ǀ devā́ḥ ǀ naḥ ǀ ā́yuḥ ǀ prá ǀ tirantu ǀ jīváse ǁ

Padapatha transliteration nonaccented

devānām ǀ bhadrā ǀ su-matiḥ ǀ ṛju-yatām ǀ devānām ǀ rātiḥ ǀ abhi ǀ naḥ ǀ ni ǀ vartatām ǀ

devānām ǀ sakhyam ǀ upa ǀ sedima ǀ vayam ǀ devāḥ ǀ naḥ ǀ āyuḥ ǀ pra ǀ tirantu ǀ jīvase ǁ

interlinear translation

Let the auspicious right-thinking of the straight-going godsthe gift of the godsturn toward us; we approached to friendship of gods, O gods, do bring forward our life to live.

Translation — Padapatha — Grammar

Let   ←   [10] vartatām (verb Present Imperative Middle single 3rd)  ←  vṛt

the auspicious   ←   [2] bhadrā (noun F-N single)  ←  bhadra

right-thinking   ←   [3] su-matiḥ (noun F-N single)  ←  sumati

of the straight-going   ←   [4] ṛju-yatām (noun M-G plural)  ←  ṛjūyat

gods   ←   [1] devānām (noun M-G plural)  ←  deva

the gift   ←   [6] rātiḥ (noun M-N single)  ←  rāti

of the gods   ←   [5] devānām (noun M-G plural)  ←  deva

turn   ←   [9] ni (indeclinable word; adverb, preposition); [10] vartatām (verb Present Imperative Middle single 3rd)  ←  vṛt

toward   ←   [7] abhi (indeclinable word; preposition)

us   ←   [8] naḥ (pronoun Ac plural 1st)  ←  vayam

; we   ←   [15] vayam (pronoun N plural 1st)

approached to   ←   [13] upa (preposition); [14] sedima (verb Perfect Active plural 1st)  ←  sad

friendship   ←   [12] sakhyam (noun N-Ac single)  ←  sakhya

of gods   ←   [11] devānām (noun M-G plural)  ←  deva

O gods   ←   [16] devāḥ (noun M-V plural)  ←  deva

do bring   ←   [20] tirantu (verb Present IV Imperative Active plural 3rd)  ←  tṝ

forward   ←   [19] pra (indeclinable word; adverb, preposition)

our   ←   [17] naḥ (pronoun G plural 1st)  ←  vayam

life   ←   [18] āyuḥ (noun N-Ac single)  ←  āyus

to live   ←   [21] jīvase (verb Infinitive)  ←  jīv

01.089.03   (Mandala. Sukta. Rik)

1.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

1.14.037   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधं॑ ।

अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥

Samhita Devanagari Nonaccented

तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधं ।

अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥

Samhita transliteration accented

tā́npū́rvayā nivídā hūmahe vayám bhágam mitrámáditim dákṣamasrídham ǀ

aryamáṇam váruṇam sómamaśvínā sárasvatī naḥ subhágā máyaskarat ǁ

Samhita transliteration nonaccented

tānpūrvayā nividā hūmahe vayam bhagam mitramaditim dakṣamasridham ǀ

aryamaṇam varuṇam somamaśvinā sarasvatī naḥ subhagā mayaskarat ǁ

Padapatha Devanagari Accented

तान् । पूर्व॑या । नि॒ऽविदा॑ । हू॒म॒हे॒ । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् ।

अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒ऽभगा॑ । मयः॑ । क॒र॒त् ॥

Padapatha Devanagari Nonaccented

तान् । पूर्वया । निऽविदा । हूमहे । वयम् । भगम् । मित्रम् । अदितिम् । दक्षम् । अस्रिधम् ।

अर्यमणम् । वरुणम् । सोमम् । अश्विना । सरस्वती । नः । सुऽभगा । मयः । करत् ॥

Padapatha transliteration accented

tā́n ǀ pū́rvayā ǀ ni-vídā ǀ hūmahe ǀ vayám ǀ bhágam ǀ mitrám ǀ áditim ǀ dákṣam ǀ asrídham ǀ

aryamáṇam ǀ váruṇam ǀ sómam ǀ aśvínā ǀ sárasvatī ǀ naḥ ǀ su-bhágā ǀ máyaḥ ǀ karat ǁ

Padapatha transliteration nonaccented

tān ǀ pūrvayā ǀ ni-vidā ǀ hūmahe ǀ vayam ǀ bhagam ǀ mitram ǀ aditim ǀ dakṣam ǀ asridham ǀ

aryamaṇam ǀ varuṇam ǀ somam ǀ aśvinā ǀ sarasvatī ǀ naḥ ǀ su-bhagā ǀ mayaḥ ǀ karat ǁ

interlinear translation

We call them with highest inmost knowledgeBhaga , Mitra , Áditi , never erring Daksha , Aryaman , Varuna , Soma , Ashwins . Would blissful Sarasvati  make for us the Bliss .

Translation — Padapatha — Grammar

We   ←   [5] vayam (pronoun N plural 1st)

call   ←   [4] hūmahe = hvayāmahe (verb Present Middle plural 1st)  ←  hve

them   ←   [1] tān (pronoun M-Ac plural 3rd)  ←  sa

with highest   ←   [2] pūrvayā (noun F-I single)  ←  pūrva

inmost knowledge   ←   [3] ni-vidā (noun F-I single)  ←  nivid

Bhaga   ←   [6] bhagam (noun M-Ac single)  ←  bhaga

Mitra   ←   [7] mitram (noun M-Ac single)  ←  mitra

Áditi   ←   [8] aditim (noun F-Ac single)  ←  aditi

never erring   ←   [10] asridham (noun M-Ac single)  ←  asridh

Daksha   ←   [9] dakṣam (noun M-Ac single)  ←  dakṣa

Aryaman   ←   [11] aryamaṇam (noun M-Ac single)  ←  aryaman

Varuna   ←   [12] varuṇam (noun M-Ac single)  ←  varuṇa

Soma   ←   [13] somam (noun M-Ac single)  ←  soma

Ashwins   ←   [14] aśvinā (noun M-Ac double)  ←  aśvin

Would   ←   [19] karat (verb Subjunctive single 1st)  ←  kṛ

blissful   ←   [17] su-bhagā (noun F-N single)  ←  subhaga

Sarasvati   ←   [15] sarasvatī (noun F-N single)

make   ←   [19] karat (verb Subjunctive single 1st)  ←  kṛ

for us   ←   [16] naḥ (pronoun D plural 1st)  ←  vayam

the Bliss   ←   [18] mayaḥ (noun N-Ac single)  ←  mayas

01.089.04   (Mandala. Sukta. Rik)

1.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

1.14.038   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।

तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वं ॥

Samhita Devanagari Nonaccented

तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।

तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवं ॥

Samhita transliteration accented

tánno vā́to mayobhú vātu bheṣajám tánmātā́ pṛthivī́ tátpitā́ dyáuḥ ǀ

tádgrā́vāṇaḥ somasúto mayobhúvastádaśvinā śṛṇutam dhiṣṇyā yuvám ǁ

Samhita transliteration nonaccented

tanno vāto mayobhu vātu bheṣajam tanmātā pṛthivī tatpitā dyauḥ ǀ

tadgrāvāṇaḥ somasuto mayobhuvastadaśvinā śṛṇutam dhiṣṇyā yuvam ǁ

Padapatha Devanagari Accented

तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।

तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥

Padapatha Devanagari Nonaccented

तत् । नः । वातः । मयःऽभु । वातु । भेषजम् । तत् । माता । पृथिवी । तत् । पिता । द्यौः ।

तत् । ग्रावाणः । सोमऽसुतः । मयःऽभुवः । तत् । अश्विना । शृणुतम् । धिष्ण्या । युवम् ॥

Padapatha transliteration accented

tát ǀ naḥ ǀ vā́taḥ ǀ mayaḥ-bhú ǀ vātu ǀ bheṣajám ǀ tát ǀ mātā́ ǀ pṛthivī́ ǀ tát ǀ pitā́ ǀ dyáuḥ ǀ

tát ǀ grā́vāṇaḥ ǀ soma-sútaḥ ǀ mayaḥ-bhúvaḥ ǀ tát ǀ aśvinā ǀ śṛṇutam ǀ dhiṣṇyā ǀ yuvám ǁ

Padapatha transliteration nonaccented

tat ǀ naḥ ǀ vātaḥ ǀ mayaḥ-bhu ǀ vātu ǀ bheṣajam ǀ tat ǀ mātā ǀ pṛthivī ǀ tat ǀ pitā ǀ dyauḥ ǀ

tat ǀ grāvāṇaḥ ǀ soma-sutaḥ ǀ mayaḥ-bhuvaḥ ǀ tat ǀ aśvinā ǀ śṛṇutam ǀ dhiṣṇyā ǀ yuvam ǁ

interlinear translation

Let Vata  bring for us that bliss-giving  healing, thatMother-Earth , thatFather- Heaven , thatbliss-giving  pressing stones  extracting soma. O Ashwins , do hear that, you, understanding.

Translation — Padapatha — Grammar

Let   ←   [5] vātu (verb Present Imperative Active single 3rd)  ←  vā

Vata   ←   [3] vātaḥ (noun M-N single)  ←  vāta

bring   ←   [5] vātu (verb Present Imperative Active single 3rd)  ←  vā

for us   ←   [2] naḥ (pronoun D plural 1st)  ←  vayam

that   ←   [1] tat (pronoun)

bliss-giving   ←   [4] mayaḥ-bhu (noun N-Ac single)  ←  mayobhu

healing   ←   [6] bheṣajam (noun N-Ac single)  ←  bheṣaja

that   ←   [7] tat (pronoun)

Mother-   ←   [8] mātā (noun F-N single)  ←  māta

Earth   ←   [9] pṛthivī (noun F-N single)

that   ←   [10] tat (pronoun)

Father-   ←   [11] pitā (noun M-N single)  ←  pitṛ

Heaven   ←   [12] dyauḥ (noun M-N single)  ←  div

that   ←   [13] tat (pronoun)

bliss-giving   ←   [16] mayaḥ-bhuvaḥ = mayobhuvāḥ (noun M-N plural)  ←  mayobhuva

pressing stones   ←   [14] grāvāṇaḥ (noun M-N plural)  ←  grāvan

extracting soma   ←   [15] soma-sutaḥ (noun M-N plural)  ←  somasut

O Ashwins   ←   [18] aśvinā (noun M-V double)  ←  aśvin

do hear   ←   [19] śṛṇutam (verb Present Imperative Active double 2nd)  ←  śru

that   ←   [17] tat (pronoun)

you   ←   [21] yuvam (pronoun V double 2nd)  ←  yuva

understanding   ←   [20] dhiṣṇyā (noun M-N double)  ←  dhiṣṇya

01.089.05   (Mandala. Sukta. Rik)

1.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

1.14.039   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यं ।

पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

तमीशानं जगतस्तस्थुषस्पतिं धियंजिन्वमवसे हूमहे वयं ।

पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

Samhita transliteration accented

támī́śānam jágatastasthúṣaspátim dhiyaṃjinvámávase hūmahe vayám ǀ

pūṣā́ no yáthā védasāmásadvṛdhé rakṣitā́ pāyúrádabdhaḥ svastáye ǁ

Samhita transliteration nonaccented

tamīśānam jagatastasthuṣaspatim dhiyaṃjinvamavase hūmahe vayam ǀ

pūṣā no yathā vedasāmasadvṛdhe rakṣitā pāyuradabdhaḥ svastaye ǁ

Padapatha Devanagari Accented

तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् ।

पू॒षा । नः॒ । यथा॑ । वेद॑साम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

तम् । ईशानम् । जगतः । तस्थुषः । पतिम् । धियम्ऽजिन्वम् । अवसे । हूमहे । वयम् ।

पूषा । नः । यथा । वेदसाम् । असत् । वृधे । रक्षिता । पायुः । अदब्धः । स्वस्तये ॥

Padapatha transliteration accented

tám ǀ ī́śānam ǀ jágataḥ ǀ tasthúṣaḥ ǀ pátim ǀ dhiyam-jinvám ǀ ávase ǀ hūmahe ǀ vayám ǀ

pūṣā́ ǀ naḥ ǀ yáthā ǀ védasām ǀ ásat ǀ vṛdhé ǀ rakṣitā́ ǀ pāyúḥ ǀ ádabdhaḥ ǀ svastáye ǁ

Padapatha transliteration nonaccented

tam ǀ īśānam ǀ jagataḥ ǀ tasthuṣaḥ ǀ patim ǀ dhiyam-jinvam ǀ avase ǀ hūmahe ǀ vayam ǀ

pūṣā ǀ naḥ ǀ yathā ǀ vedasām ǀ asat ǀ vṛdhe ǀ rakṣitā ǀ pāyuḥ ǀ adabdhaḥ ǀ svastaye ǁ

interlinear translation

For protection we call this master of the moving {and} of the standing, the Lord who urges the thoughts. Let Pushan  thus be the defender of our knowledges {that we can} grow, the invincible protector for happiness.

Translation — Padapatha — Grammar

For protection   ←   [7] avase (noun N-D single)  ←  avas

we   ←   [9] vayam (pronoun N plural 1st)

call   ←   [8] hūmahe = hvayāmahe (verb Present Middle plural 1st)  ←  hve

this   ←   [1] tam (pronoun M-Ac single 3rd)

master   ←   [2] īśānam (noun M-Ac single)  ←  īśāna

of the moving   ←   [3] jagataḥ (noun M-G single)  ←  jagat

{and} of the standing   ←   [4] tasthuṣaḥ (noun M-G single)  ←  tasthivas

the Lord   ←   [5] patim (noun M-Ac single)  ←  pati

who urges the thoughts   ←   [6] dhiyam-jinvam (noun M-Ac single)  ←  dhiyaṃjinva

Let   ←   [14] asat (verb Subjunctive single 3rd)  ←  as

Pushan   ←   [10] pūṣā (noun M-N single)  ←  pūṣan

thus   ←   [12] yathā (indeclinable word; adverb)

be   ←   [14] asat (verb Subjunctive single 3rd)  ←  as

the defender   ←   [16] rakṣitā (noun M-N single)  ←  rakṣitṛ

of our   ←   [11] naḥ (pronoun G plural 1st)  ←  vayam

knowledges   ←   [13] vedasām (noun N-G plural)  ←  vedas

{that we can} grow   ←   [15] vṛdhe (verb Infinitive)  ←  vṛdh

the invincible   ←   [18] adabdhaḥ (noun M-N single)  ←  adabdha

protector   ←   [17] pāyuḥ (noun M-N single)  ←  pāyu

for happiness   ←   [19] svastaye (noun D)  ←  svasti

01.089.06   (Mandala. Sukta. Rik)

1.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

1.14.040   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

Samhita Devanagari Nonaccented

स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

Samhita transliteration accented

svastí na índro vṛddháśravāḥ svastí naḥ pūṣā́ viśvávedāḥ ǀ

svastí nastā́rkṣyo áriṣṭanemiḥ svastí no bṛ́haspátirdadhātu ǁ

Samhita transliteration nonaccented

svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ǀ

svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ǁ

Padapatha Devanagari Accented

स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः ।

स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥

Padapatha Devanagari Nonaccented

स्वस्ति । नः । इन्द्रः । वृद्धऽश्रवाः । स्वस्ति । नः । पूषा । विश्वऽवेदाः ।

स्वस्ति । नः । तार्क्ष्यः । अरिष्टऽनेमिः । स्वस्ति । नः । बृहस्पतिः । दधातु ॥

Padapatha transliteration accented

svastí ǀ naḥ ǀ índraḥ ǀ vṛddhá-śravāḥ ǀ svastí ǀ naḥ ǀ pūṣā́ ǀ viśvá-vedāḥ ǀ

svastí ǀ naḥ ǀ tā́rkṣyaḥ ǀ áriṣṭa-nemiḥ ǀ svastí ǀ naḥ ǀ bṛ́haspátiḥ ǀ dadhātu ǁ

Padapatha transliteration nonaccented

svasti ǀ naḥ ǀ indraḥ ǀ vṛddha-śravāḥ ǀ svasti ǀ naḥ ǀ pūṣā ǀ viśva-vedāḥ ǀ

svasti ǀ naḥ ǀ tārkṣyaḥ ǀ ariṣṭa-nemiḥ ǀ svasti ǀ naḥ ǀ bṛhaspatiḥ ǀ dadhātu ǁ

interlinear translation

Let Indra  increasing hearing {of the Truth}  hold for us happiness, let omniscient Pushan  hold for us happiness, let Tarkshya with unhurt wheel hold for us happiness, let Brihaspati  hold for us happiness.

Translation — Padapatha — Grammar

Let   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

Indra   ←   [3] indraḥ (noun M-N single)  ←  indra

increasing hearing {of the Truth}   ←   [4] vṛddha-śravāḥ (noun M-N single)  ←  vṛddhaśravas

hold   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

for us   ←   [2] naḥ (pronoun D plural 1st)  ←  vayam

happiness   ←   [1] svasti (noun N-Ac single)

let   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

omniscient   ←   [8] viśva-vedāḥ (noun M-N single)  ←  viśvavedas

Pushan   ←   [7] pūṣā (noun M-N single)  ←  pūṣan

hold   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

for us   ←   [6] naḥ (pronoun D plural 1st)  ←  vayam

happiness   ←   [5] svasti (noun N-Ac single)

let   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

Tarkshya   ←   [11] tārkṣyaḥ (noun M-N single)  ←  tārkṣya

with unhurt wheel   ←   [12] ariṣṭa-nemiḥ (noun M-N single)  ←  ariṣṭanemi

hold   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

for us   ←   [10] naḥ (pronoun D plural 1st)  ←  vayam

happiness   ←   [9] svasti (noun N-Ac single)

let   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

Brihaspati   ←   [15] bṛhaspatiḥ (noun M-N single)  ←  bṛhaspati

hold   ←   [16] dadhātu (verb Present Imperative Active single 3rd)  ←  dhā

for us   ←   [14] naḥ (pronoun D plural 1st)  ←  vayam

happiness   ←   [13] svasti (noun N-Ac single)

01.089.07   (Mandala. Sukta. Rik)

1.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

1.14.041   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।

अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥

Samhita Devanagari Nonaccented

पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।

अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥

Samhita transliteration accented

pṛ́ṣadaśvā marútaḥ pṛ́śnimātaraḥ śubhaṃyā́vāno vidátheṣu jágmayaḥ ǀ

agnijihvā́ mánavaḥ sū́racakṣaso víśve no devā́ ávasā́ gamannihá ǁ

Samhita transliteration nonaccented

pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ ǀ

agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamanniha ǁ

Padapatha Devanagari Accented

पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः ।

अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥

Padapatha Devanagari Nonaccented

पृषत्ऽअश्वाः । मरुतः । पृश्निऽमातरः । शुभम्ऽयावानः । विदथेषु । जग्मयः ।

अग्निऽजिह्वाः । मनवः । सूरऽचक्षसः । विश्वे । नः । देवाः । अवसा । आ । गमन् । इह ॥

Padapatha transliteration accented

pṛ́ṣat-aśvāḥ ǀ marútaḥ ǀ pṛ́śni-mātaraḥ ǀ śubham-yā́vānaḥ ǀ vidátheṣu ǀ jágmayaḥ ǀ

agni-jihvā́ḥ ǀ mánavaḥ ǀ sū́ra-cakṣasaḥ ǀ víśve ǀ naḥ ǀ devā́ḥ ǀ ávasā ǀ ā́ ǀ gaman ǀ ihá ǁ

Padapatha transliteration nonaccented

pṛṣat-aśvāḥ ǀ marutaḥ ǀ pṛśni-mātaraḥ ǀ śubham-yāvānaḥ ǀ vidatheṣu ǀ jagmayaḥ ǀ

agni-jihvāḥ ǀ manavaḥ ǀ sūra-cakṣasaḥ ǀ viśve ǀ naḥ ǀ devāḥ ǀ avasā ǀ ā ǀ gaman ǀ iha ǁ

interlinear translation

The Maruts  having dappled {for horses}, having the Prishni for a mother , swift riders , going constantly in knowledges, thinkers, with the sun for eye , whose tongue is Agni, let all gods with protection come here to us.

Translation — Padapatha — Grammar

The Maruts   ←   [2] marutaḥ (noun M-N plural)  ←  marut

having dappled {for horses}   ←   [1] pṛṣat-aśvāḥ (noun M-N plural)  ←  pṛṣadaśva

having the Prishni for a mother   ←   [3] pṛśni-mātaraḥ = pṛśnimātāraḥ (noun M-N plural)  ←  pṛśnimātṛ

swift riders   ←   [4] śubham-yāvānaḥ (noun M-N plural)  ←  śubhaṃyāvan

going constantly   ←   [6] jagmayaḥ (noun M-N plural)  ←  jagmi

in knowledges   ←   [5] vidatheṣu (noun N-L plural)  ←  vidatha

thinkers   ←   [8] manavaḥ (noun M-N plural)  ←  manu

with the sun for eye   ←   [9] sūra-cakṣasaḥ (noun M-N plural)  ←  sūracakṣas

whose tongue is Agni   ←   [7] agni-jihvāḥ (noun M-N plural)  ←  agnijihva

let   ←   [15] gaman (verb Injunctive Active plural 3rd)  ←  gam

all   ←   [10] viśve (noun M-N plural)  ←  viśva

gods   ←   [12] devāḥ (noun M-N plural)  ←  deva

with protection   ←   [13] avasā (noun N-I single)  ←  avas

come   ←   [14] ā (preposition); [15] gaman (verb Injunctive Active plural 3rd)  ←  gam

here   ←   [16] iha (indeclinable word; adverb)

to us   ←   [11] naḥ (pronoun Ac plural 1st)  ←  vayam

01.089.08   (Mandala. Sukta. Rik)

1.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

1.14.042   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।

स्थि॒रैरंगै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥

Samhita Devanagari Nonaccented

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

Samhita transliteration accented

bhadrám kárṇebhiḥ śṛṇuyāma devā bhadrám paśyemākṣábhiryajatrāḥ ǀ

sthiráiráṅgaistuṣṭuvā́ṃsastanū́bhirvyáśema deváhitam yádā́yuḥ ǁ

Samhita transliteration nonaccented

bhadram karṇebhiḥ śṛṇuyāma devā bhadram paśyemākṣabhiryajatrāḥ ǀ

sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitam yadāyuḥ ǁ

Padapatha Devanagari Accented

भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ ।

स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥

Padapatha Devanagari Nonaccented

भद्रम् । कर्णेभिः । शृणुयाम । देवाः । भद्रम् । पश्येम । अक्षऽभिः । यजत्राः ।

स्थिरैः । अङ्गैः । तुस्तुऽवांसः । तनूभिः । वि । अशेम । देवऽहितम् । यत् । आयुः ॥

Padapatha transliteration accented

bhadrám ǀ kárṇebhiḥ ǀ śṛṇuyāma ǀ devāḥ ǀ bhadrám ǀ paśyema ǀ akṣá-bhiḥ ǀ yajatrāḥ ǀ

sthiráiḥ ǀ áṅgaiḥ ǀ tustu-vā́ṃsaḥ ǀ tanū́bhiḥ ǀ ví ǀ aśema ǀ devá-hitam ǀ yát ǀ ā́yuḥ ǁ

Padapatha transliteration nonaccented

bhadram ǀ karṇebhiḥ ǀ śṛṇuyāma ǀ devāḥ ǀ bhadram ǀ paśyema ǀ akṣa-bhiḥ ǀ yajatrāḥ ǀ

sthiraiḥ ǀ aṅgaiḥ ǀ tustu-vāṃsaḥ ǀ tanūbhiḥ ǀ vi ǀ aśema ǀ deva-hitam ǀ yat ǀ āyuḥ ǁ

interlinear translation

{We} want to hear the goodness by ears, o gods, {we} want to see the goodness by eyes, O masters of sacrifice . {We}, having lauded by firm limbs  {and} by bodies , would like to obtain that life settled by gods.

Translation — Padapatha — Grammar

{We} want to hear   ←   [3] śṛṇuyāma (verb Optative Active plural 1st)  ←  śru

the goodness   ←   [1] bhadram (noun M-Ac single)  ←  bhadra

by ears   ←   [2] karṇebhiḥ = karṇaiḥ (noun M-I plural)  ←  karṇa

o gods   ←   [4] devāḥ (noun M-V plural)  ←  deva

{we} want to see   ←   [6] paśyema (verb Optative Active plural 1st)  ←  paś

the goodness   ←   [5] bhadram (noun M-Ac single)  ←  bhadra

by eyes   ←   [7] akṣa-bhiḥ (noun N-I plural)  ←  akṣa

O masters of sacrifice   ←   [8] yajatrāḥ (noun M-V plural)  ←  yajatra

{We}, having lauded   ←   [11] tustu-vāṃsaḥ (Participle M-N plural)  ←  tuṣṭuvaḥ

by firm   ←   [9] sthiraiḥ (noun M-I plural)  ←  sthira

limbs   ←   [10] aṅgaiḥ (noun N-I plural)  ←  aṅga

{and} by bodies   ←   [12] tanūbhiḥ (noun F-I plural)  ←  tanū

would like to obtain   ←   [13] vi (indeclinable word; adverb); [14] aśema (verb Optative Active plural 1st)  ←  aś

that   ←   [16] yat (pronoun N-Ac single)  ←  yad

life   ←   [17] āyuḥ (noun N-Ac single)  ←  āyus

settled by gods   ←   [15] deva-hitam (noun N-Ac single)  ←  devahita

01.089.09   (Mandala. Sukta. Rik)

1.6.16.04    (Ashtaka. Adhyaya. Varga. Rik)

1.14.043   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

श॒तमिन्नु श॒रदो॒ अंति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूनां॑ ।

पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भवं॑ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गंतोः॑ ॥

Samhita Devanagari Nonaccented

शतमिन्नु शरदो अंति देवा यत्रा नश्चक्रा जरसं तनूनां ।

पुत्रासो यत्र पितरो भवंति मा नो मध्या रीरिषतायुर्गंतोः ॥

Samhita transliteration accented

śatámínnú śarádo ánti devā yátrā naścakrā́ jarásam tanū́nām ǀ

putrā́so yátra pitáro bhávanti mā́ no madhyā́ rīriṣatā́yurgántoḥ ǁ

Samhita transliteration nonaccented

śataminnu śarado anti devā yatrā naścakrā jarasam tanūnām ǀ

putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurgantoḥ ǁ

Padapatha Devanagari Accented

श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् ।

पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥

Padapatha Devanagari Nonaccented

शतम् । इत् । नु । शरदः । अन्ति । देवाः । यत्र । नः । चक्र । जरसम् । तनूनाम् ।

पुत्रासः । यत्र । पितरः । भवन्ति । मा । नः । मध्या । रिरिषत । आयुः । गन्तोः ॥

Padapatha transliteration accented

śatám ǀ ít ǀ nú ǀ śarádaḥ ǀ ánti ǀ devāḥ ǀ yátra ǀ naḥ ǀ cakrá ǀ jarásam ǀ tanū́nām ǀ

putrā́saḥ ǀ yátra ǀ pitáraḥ ǀ bhávanti ǀ mā́ ǀ naḥ ǀ madhyā́ ǀ ririṣata ǀ ā́yuḥ ǀ gántoḥ ǁ

Padapatha transliteration nonaccented

śatam ǀ it ǀ nu ǀ śaradaḥ ǀ anti ǀ devāḥ ǀ yatra ǀ naḥ ǀ cakra ǀ jarasam ǀ tanūnām ǀ

putrāsaḥ ǀ yatra ǀ pitaraḥ ǀ bhavanti ǀ mā ǀ naḥ ǀ madhyā ǀ ririṣata ǀ āyuḥ ǀ gantoḥ ǁ

interlinear translation

Verily, now, near a hundred  years, O gods, within which {you} have made an old age of our bodies , within which sons  become fathers , do not harm our life in the midst of the path.

Translation — Padapatha — Grammar

Verily   ←   [2] it (indeclinable word; particle)  ←  id

now   ←   [3] nu (indeclinable word; adverb, particle)

near   ←   [5] anti (indeclinable word; adverb)

a hundred   ←   [1] śatam (noun N-Ac single)  ←  śata

years   ←   [4] śaradaḥ (noun F-Ac plural)  ←  śarad

O gods   ←   [6] devāḥ (noun M-V plural)  ←  deva

within which   ←   [7] yatra (indeclinable word; adverb)

{you} have made   ←   [9] cakra (verb Perfect Active plural 2nd)  ←  kṛ

an old age   ←   [10] jarasam (noun F-Ac single)  ←  jaras

of our   ←   [8] naḥ (pronoun G plural 1st)  ←  vayam

bodies   ←   [11] tanūnām (noun F-G plural)  ←  tanū

within which   ←   [13] yatra (indeclinable word; adverb)

sons   ←   [12] putrāsaḥ = putrāḥ (noun M-N plural)  ←  putra

become   ←   [15] bhavanti (verb Present Active plural 3rd)  ←  bhū

fathers   ←   [14] pitaraḥ (noun M-Ac plural)  ←  pitṛ

do not   ←   [16] mā (indeclinable word; particle)

harm   ←   [19] ririṣata (verb Imperative Active plural 2nd)  ←  riṣ

our   ←   [17] naḥ (pronoun G plural 1st)  ←  vayam

life   ←   [20] āyuḥ (noun N-Ac single)  ←  āyus

in the midst   ←   [18] madhyā (noun F-N single)  ←  madhya

of the path   ←   [21] gantoḥ (noun M-Ab single)  ←  gantu

01.089.10   (Mandala. Sukta. Rik)

1.6.16.05    (Ashtaka. Adhyaya. Varga. Rik)

1.14.044   (Mandala. Anuvaka. Rik)

Samhita Devanagari Accented

अदि॑ति॒र्द्यौरदि॑तिरं॒तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।

विश्वे॑ दे॒वा अदि॑तिः॒ पंच॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वं ॥

Samhita Devanagari Nonaccented

अदितिर्द्यौरदितिरंतरिक्षमदितिर्माता स पिता स पुत्रः ।

विश्वे देवा अदितिः पंच जना अदितिर्जातमदितिर्जनित्वं ॥

Samhita transliteration accented

áditirdyáuráditirantárikṣamáditirmātā́ sá pitā́ sá putráḥ ǀ

víśve devā́ áditiḥ páñca jánā áditirjātámáditirjánitvam ǁ

Samhita transliteration nonaccented

aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ ǀ

viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam ǁ

Padapatha Devanagari Accented

अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः ।

विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥

Padapatha Devanagari Nonaccented

अदितिः । द्यौः । अदितिः । अन्तरिक्षम् । अदितिः । माता । सः । पिता । सः । पुत्रः ।

विश्वे । देवाः । अदितिः । पञ्च । जनाः । अदितिः । जातम् । अदितिः । जनिऽत्वम् ॥

Padapatha transliteration accented

áditiḥ ǀ dyáuḥ ǀ áditiḥ ǀ antárikṣam ǀ áditiḥ ǀ mātā́ ǀ sáḥ ǀ pitā́ ǀ sáḥ ǀ putráḥ ǀ

víśve ǀ devā́ḥ ǀ áditiḥ ǀ páñca ǀ jánāḥ ǀ áditiḥ ǀ jātám ǀ áditiḥ ǀ jáni-tvam ǁ

Padapatha transliteration nonaccented

aditiḥ ǀ dyauḥ ǀ aditiḥ ǀ antarikṣam ǀ aditiḥ ǀ mātā ǀ saḥ ǀ pitā ǀ saḥ ǀ putraḥ ǀ

viśve ǀ devāḥ ǀ aditiḥ ǀ pañca ǀ janāḥ ǀ aditiḥ ǀ jātam ǀ aditiḥ ǀ jani-tvam ǁ

interlinear translation

Aditi  {is} Heaven , Aditi  {is} middle world , Aditi  {is} the Mother, she {is} the Father , she {is} the Son . Aditi  {is} all gods {and} five  races, Aditi  {is} all that was born, Aditi  {is} all that shall be born.

Translation — Padapatha — Grammar

Aditi   ←   [1] aditiḥ (noun F-N single)  ←  aditi

{is} Heaven   ←   [2] dyauḥ (noun M-N single)  ←  div

Aditi   ←   [3] aditiḥ (noun F-N single)  ←  aditi

{is} middle world   ←   [4] antarikṣam (noun N-N single)  ←  antarikṣa

Aditi   ←   [5] aditiḥ (noun F-N single)  ←  aditi

{is} the Mother   ←   [6] mātā (noun F-N single)  ←  māta

she   ←   [7] saḥ (pronoun M-N single 3rd)  ←  sa

{is} the Father   ←   [8] pitā (noun M-N single)  ←  pitṛ

she   ←   [9] saḥ (pronoun M-N single 3rd)  ←  sa

{is} the Son   ←   [10] putraḥ (noun M-N single)  ←  putra

Aditi   ←   [13] aditiḥ (noun F-N single)  ←  aditi

{is} all   ←   [11] viśve (noun M-N plural)  ←  viśva

gods   ←   [12] devāḥ (noun M-N plural)  ←  deva

{and} five   ←   [14] pañca (number N plural)

races   ←   [15] janāḥ (noun F-Ac plural)  ←  jana

Aditi   ←   [16] aditiḥ (noun F-N single)  ←  aditi

{is} all that was born   ←   [17] jātam (noun N-N single)  ←  jāta

Aditi   ←   [18] aditiḥ (noun F-N single)  ←  aditi

{is} all that shall be born   ←   [19] jani-tvam (noun N-N single)  ←  janitva

in Russian

 02.11.2020 

Please, start with Introduction

Without knowledge of some things, reading Rigveda will be unproductive. We strongly recommend that you begin your acquaintance with Rigveda by reading the Introduction.